SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ वन्दना घोऽभूत् , पच्छावत्तीए अज्झप्पसुद्धीतो मोक्खो जातो, तस्सवि तं बज्झकरणं गुणकरणं न जातं, किं तु अज्झप्पविसुद्धी, अतो ज्ञानवाद ध्ययन नाबाहिरकरणमणेगतियंति किमणेणंति । एवं ववहारविधिमवियाणगं चोदगमवगाच्छऊण एतमि पक्खे अपायसंदसणगब्भं पण्णर्विति खण्डनं चूर्णी गुरुवो, जहा वच्छ ! एते पत्तेयबुद्धा, तेसिं कदाइ एवं लाभो, सोऽविय पुव्वभवे उभयसंपदाए पत्तपुबो,तेण चेव भण्णति आजच्च॥३०॥ ४ भावकहणे करणं णासेंति जिणवरिंदाणं । सम्भावमयाणंता पंचहि ठाणेहिं पासस्था ।११६३॥आहच्चभावो नाम कादा | चित्कः पत्तेयबुद्धलाभादी तस्स कहणे सति आगमे तं आलंबितूण केयी करणं- बाहिरमणुट्ठाणं णासेंति- परिहरंतीति भावः, य एवं | करेंति ते जिणवरिंदाणं सम्भावमयाणंता तित्थगराणं जो सम्भावो जथा कत्थति ववहारविहीए पयट्टितव्वं,कत्थय निच्छयविधीए, कत्थ य उभयविधीए, कत्थ य बाहिरकरणं, एवं अभिंतरकरणे, उभये, एवमादि अनियतपवित्तिनिवत्तीहि कज्जसिद्धित्ति, न पुण नियतं केणति, एस सम्भावो, तं अयाणता पंचहिं ठाणेहि-णाणायारादीहिं अहवा पाणातिवातादीहिं अहवा पासस्थादीहि | जाणि ठाणाणि तेहिं विषयभूतेहिं चरणं णासेंति, पासत्था सिद्धिपहस्स पासे ठिता, ते य आहच्चभावं पत्थिता कीसिहिन्ति, जथा सो बोद्दो, कोइ बोद्दों एगाए इट्टगाए अप्फिडिओ, तत्थ तेण दीणारो दिट्ठो, सो तेणं न लइओ, भणति- अण्णाओवि इट्टय़ाओ | अस्थित्ति सो गतो, सो य अण्णेणं लइओ, घरं गतो माताए कहेति, सा भणति- दु? ते कतं जं सो न लइओ, सो भणति.5 कित्तिओ आणमित्ति, बाहिरियाए जत्थ जत्थ इट्टगं पेच्छति तत्थ तत्थ पादे अक्खलिओ अप्पगं पाडेति, सो छोडिपडिहो गतो,..॥॥३०॥ न य किंचिवि लद्धं, एवं तुमंपि संसारे सुचिरं भमिहिास, बोहिदीणारं लद्धं आहच्चभावालवणेण अकरेंतो अण्णे बोधिदीणार अलभंतो इत्ययमभिप्रायः, जथा- ववहारविधी एसो, तेण पायं आलयादीहिं लक्खिज्जति सुविहितऽसुविहिता, जदिवि य कत्था PORRORSCRECCAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy