________________
वन्दनाध्ययन
ज्ञानवाद खण्डनं
चुणों
॥२९॥
जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्खपरपक्खेहि निदिज्जति, जथा सा नट्टिया, मोक्खसोक्खं च न लभति जथा वा गतिं तरंतो जाणतोऽविय तरितुं०॥ ११५८ ॥ जदि काइयं किारयं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं लएति, मा णाणं गेण्हाहि एगतेणं । उक्तं च-नाणं पगासयं० ॥ पुणो सीसो भणति- तुम्भेहिं गुणाधिके बंदणगं उवदिटुं, गुण-18
हीणे पुण कंमबंधया, छउमत्थेण य सतिवि लिंगे अभंतरिया भावविसुद्धी ण णज्जति, अयाणतो य गुणाधियं वा वंदावेज्जा! 81 गुणहीणपि वा वंदेज्जा, जदि य गुणाधिकं वा बंदावेति न वंदति वा तो पुव्वभणितेहिं दोसेहिं संबज्झति, एवं गुणहीणवंदणेवि,
तेण वाउलिया मो किं अम्हेहिं कातव्वं ?, वरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया भणंतिनायमेकान्तः जथा न चैव नज्जति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जति, कह?
आलएण. ॥११६० ॥ आलयो- वसही विहारो- मासकप्पादी ठाणं- हरियादिविरहितं चकमण- जुगतरनिरुद्धदिट्ठी ४ भासा- निरवज्ज वेणयियं तथा-विणयकम, आह- एतेहिवि न सक्का, जेण उदाइमारगमथुराकोहइल्लगादी केण जाणिता? जथा एते एतसमायारत्ति, तेण न सक्का जाणितुं भावं ?, किंच-यं एतं बाहिभावं करणं एतं अणेगतियं, तो किं इमेणं वंदणगादि| वावारणं ?, वरं अज्झप्पयसुद्धिं चेव पक्खीकरेमो, जतो एतस्सेवायत्ता फलसिद्धिः, तथाहि
भरहो पसण्णः ॥ १२-५१ ॥ ११६२ ॥ अभंतरं भरहो, जतो तस्स बाहिकरणविहूणस्सवि आभरितविभूसितस्स अज्झ-1 साप्पविसुद्धीए चेव केवलनाणं उप्पण्णं, तस्स तं बज्झकरणं दोसउप्पादणकरं न जातं, बाहिरगं च रयहरणवंदणगादि गुणकरं ण
जातं, बाहिरं उदाहरणं पसण्णचंदो, जतो तस्स पगिट्ठबाहिरकरणवतोवि अभितरकरणविगलस्स अहे सत्तमपुढविपायोग्गकम्मबं
॥२९॥