SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वन्दनाध्ययन ज्ञानवाद खण्डनं चुणों ॥२९॥ जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्खपरपक्खेहि निदिज्जति, जथा सा नट्टिया, मोक्खसोक्खं च न लभति जथा वा गतिं तरंतो जाणतोऽविय तरितुं०॥ ११५८ ॥ जदि काइयं किारयं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं लएति, मा णाणं गेण्हाहि एगतेणं । उक्तं च-नाणं पगासयं० ॥ पुणो सीसो भणति- तुम्भेहिं गुणाधिके बंदणगं उवदिटुं, गुण-18 हीणे पुण कंमबंधया, छउमत्थेण य सतिवि लिंगे अभंतरिया भावविसुद्धी ण णज्जति, अयाणतो य गुणाधियं वा वंदावेज्जा! 81 गुणहीणपि वा वंदेज्जा, जदि य गुणाधिकं वा बंदावेति न वंदति वा तो पुव्वभणितेहिं दोसेहिं संबज्झति, एवं गुणहीणवंदणेवि, तेण वाउलिया मो किं अम्हेहिं कातव्वं ?, वरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया भणंतिनायमेकान्तः जथा न चैव नज्जति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जति, कह? आलएण. ॥११६० ॥ आलयो- वसही विहारो- मासकप्पादी ठाणं- हरियादिविरहितं चकमण- जुगतरनिरुद्धदिट्ठी ४ भासा- निरवज्ज वेणयियं तथा-विणयकम, आह- एतेहिवि न सक्का, जेण उदाइमारगमथुराकोहइल्लगादी केण जाणिता? जथा एते एतसमायारत्ति, तेण न सक्का जाणितुं भावं ?, किंच-यं एतं बाहिभावं करणं एतं अणेगतियं, तो किं इमेणं वंदणगादि| वावारणं ?, वरं अज्झप्पयसुद्धिं चेव पक्खीकरेमो, जतो एतस्सेवायत्ता फलसिद्धिः, तथाहि भरहो पसण्णः ॥ १२-५१ ॥ ११६२ ॥ अभंतरं भरहो, जतो तस्स बाहिकरणविहूणस्सवि आभरितविभूसितस्स अज्झ-1 साप्पविसुद्धीए चेव केवलनाणं उप्पण्णं, तस्स तं बज्झकरणं दोसउप्पादणकरं न जातं, बाहिरगं च रयहरणवंदणगादि गुणकरं ण जातं, बाहिरं उदाहरणं पसण्णचंदो, जतो तस्स पगिट्ठबाहिरकरणवतोवि अभितरकरणविगलस्स अहे सत्तमपुढविपायोग्गकम्मबं ॥२९॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy