SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥१५२॥ न सुकिल्ले १० न सुभिगंधे ११ न दुब्मिगंधे १२ न तित्ते १३ न कडुए १४ न कसाए १५ न अंबिले १६ न मधुरे १७ न कक्खडे १८ न मउए १९ न गरुए २० न लहुए २९ न सीतो २२ न उन्हो २३ न निद्धे २४ न लुक्खे २५ न संगे २६ न रुट्ठे २७ न काओ २८ न इत्थी २९ न पुरिसे ३० न नपुंसके ११ || अहवा खीणाभिनिवोहियनाणावरणिज्जं० पंच, खीणाचक्खुर्दसणावर णिज्जे एवं णव, खीणसात वेदणिज्जे खीणअसातवेदणिज्जे एवं दुविहे, मोहणिज्जे खीणदंसणमोहणिज्जे खीणचरित्तमोहणिज्जे, खीणनिरयाउए ४, खीणसुभणामे खीणअसुभणामे खीणउच्चगोए रखीणनीयागोए २ खीणदाणं तराइए ०५, एते एक्कतीसे सिद्धादिगुणा । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ बत्तीसाए जोगसंग हेहिं । । ते य इमे बत्तीस जोगसंगहा धंमो सोलसविधं एवं सुक्कंपि, एते बत्तीसं जोगाणं संगहहेतू, अहवा आलोयणादि इमे बत्तीसं संगहजोगा, तत्थ आलोयणेणं अति सम्यग्मनोवाक्काययोगाः संगृह्यंते, अहवा णाणादिवावाराः संगृह्यते, तत्थ उदाहरण-उज्जेणी नगरी, जितसत्तू राया, तस्स अट्टणा मल्लो सच्वरज्जेसु अजयो, इतो य समुद्दतडे सोप्पारगं नगरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणति तस्स बहुं दव्वं देति, सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरति, राया चिंतीत एस अण्णाओ रज्जाओ आगंतूणं पडागं हरति, एस ममं ओभावणत्ति पडिमलं मग्गति, तेण मच्छिको एको दिट्ठो वसं पितो, बलं च | से विण्णासितं णातूण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मल्लजुद्धा होहिंतित्ति अणागतं चैव सकाओ नगराओ अप्पणी पत्थयणस्स अवलं भरेतूणं अव्वावाहं एति, संपत्तो सोपारकं, जुद्धे पराजितां मच्छियमल्लेणं, गतो सयं आवासं, चितेति एयस्स वड्डी तरुणगस्स, मम हाणी, अण्णं मग्गति मल्लं, सुणति य सुरट्ठाए अत्थित्ति इंतेण भरुकच्छाहरणीए मामे दूरुल्लकूवियाए सिद्धादिगुणाः योग संग्रहाथ ॥१५२॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy