________________
प्रतिक्रमणा ध्ययने
आगता, पत्यिकाकूर, संदण्णा, ठितो, संकहाए पुसवलदा उज्जेणिं गता
॥१५३॥
4%AE%E0
करिसओ दिट्ठो. एक्केण हत्थेणं हलं वाहेति एक्केणं फलीहे उप्पाडेति, तं दळणं ठितो, पेच्छामि से आहारात अवन्ला मुक्काललोचना| मज्जा य से भत्तं गहाय आगता, पत्थिकाकूरस्स उवज्झियघडओ पच्छति, जिमितो सण्णाभूमीं गतो, तत्थवि परिक्खति, सव्वं अप्रतिश्रा
संवत्तितं, वेकालिकं वसहितं तस्स घरे मग्गति, दिण्णा, ठितो, संकहाए पुच्छति-का जीविका ?, तेण कहिते भणति-अहं अदृणो, लावित्वं | तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमुल्लं दिणं, सो य अवल्ला सवलेद्दा उज्जेणिं गता, तेणेव वमणविरेयणाणि कताणि, | पोसितो, निजुद्धं च सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहीमल्लो मच्छियमल्लो य जुद्धे एक्को अजितो एक्को अपराजितो, राया बितिवदिवसे होहितित्ति अतिगतो, इमेवि सए सए आलए गतो, अट्टणण फलहीमल्लो भणितो-कहेहि पुत्त ! जं ते दुक्खावितं, तेण कहितं, मक्खत्ता से दिण्णेण संमदणेणं पुणण्णवीकतं, मच्छियस्सवि रण्णा संमद्दका विसज्जिता, भणति- अहं तस्म पितुपि न बीहेमि. सो को वराओ?, वितियदिवसे समजुद्धा, ततियदिवसे अप्पप्पहारो णीसहो वइसाहं ठितो मच्छिओ, अदृणेण भणितो-फलहित्ति, तेण फलहिग्गहेण कड्डितो सीसेण कुंडिकग्गाहेण, सक्कारितो, गतो | उज्जेणिं, पंचलक्खणाणं भोगाणं आभागी जातो, इतरो मतो। एवं जथा पडागा तथा आराहणपडागा, जथा अदृणो तथा आयरिया, जथा मल्ला तथा साधू , पहारा अवराहा, जो सो गुरुणो आलोएति सो णीसल्लो व्वाणपडागं तेल्लोक्करंगमझे हरति, एवं आलोयणं प्रति योगसंग्रहणं भवति, एत सीसगुणा १॥ इदाणि केरिसस्स मुले आलोइतव्वं , जो अण्णस्त मूले ण लवतिएरिसं एतण पडिसेवितंति, तत्थ उदाहरण-दंतपुरनगरे दंतवक्को राया, सच्चवती देवी, तीसे दोहलओ, कह दंतमए पासाए। अभिरमिज्जतिर, दन्तनिमित्तं घोसावियं रण्णा-जहोचितं मुल्लं देमि, जो न देइ तस्स राया विणयं करेति, तत्थेव णगरे धणमिचो।
%A5%