________________
प्रतिक्रमणा ध्ययने
॥ १५४॥
वाणियओ, तस्स दोणि भारियाओ, घणसिरी महंती, पउमसिरी डहरिया पियतरियत्ति, अण्णदा सवत्तीणं भंडणं, घणसरी भणति - किं तु एवं गव्विता १, किं तुज्झ ममातो अधियं ? जहा सच्चवतीए तहा ते किं पासादो कीरेज्जा १, सा भणति-जदि न कीरति तो ण अहंति उव्वरए बारं बंधेत्ता ठिता, वाणियओ आगतो, पुच्छति-कहिं पउमसिरी १, दासीहिं कहितं, तत्थ अतिगतो, पसादेति, न पसीयति, जदि नत्थि न जीवामि, तस्स मित्तो दढमित्तो, सो आगतो, तेण पुच्छितं सव्वं परिकहेति, भणति कीरतु, मा एताए मरंतीए तुमं मरेज्जासि, तुमे मरंतेण अहंपि, रायाए घोसावितं तो पच्छष्णं कातव्यं, ताहे सो दढमित्त पुलिंदगपायोग्गाणि पोत्ताणि मणियाणि अलत्तगकंकणे य गहाय अडविं अतिगतो, दंता लद्धा, पुंजो कतो, तणपिंडिताण मज्झे बंधित्ता सगडं भरेत्ता आणीता, नगरं पवेसिज्जंतेसु वसभेणं कड्डितं, खडति पडितो दंतो, जगरगुत्तिएहिं दिट्ठो, गहितो य, रायाए उवणीतो, वज्झो णीणिज्जति, तं धणमित्तो सोऊण आगतो, तो रायाए पादवडितो विष्णवेति, जथा- एते मए आणाविता, सो पुच्छितो लवति एतं न चैव जाणामि कोत्ति १, एवं ते अवशेप्परं भणति, रायाए सवहसाविता पुच्छिता, अभयो दिण्णो, परिकहितं, पूयेत्ता विसज्जिता । एवं निरवलावेण होतव्वं आयरिएणं || वितिओऽवि-एक्केणं एक्कस्स हत्थे पणामितं किंचि भाणं वा० अंतरा पडितं, तत्थ माणितव्वं मम दोसो, इतरेणवि मंमति २ ॥
आवतीसु दढधम्मत्तणं कातव्वं । एवं जोगा संगहिता भवति तत्थ उदाहरणं-उज्जेणी नगरी, तत्थ घणवसू वाणि यओ, सो चंपं जातुकामो उग्घोसणं करेति जथा णाते, तं अणुण्णवेति धम्मघोसो, तेसु अडविं दूरं अतिगतेसु पुलिंदेहिं विलूओलितो सत्थो इतो ततो य नट्टो, सो अणगारो अण्णेण लोगेण समं अडविं पविट्टो, ते मूलाणि खायंति, पाणियं च पिबंति, सो निमं
आलोचना अप्रतिभाबिल्वं
॥ १५४॥