________________
आपत्सु
प्रतिक्रमणा । तिज्जइ, णेच्छति, अवसरे जाते एकत्थ सिलातले भत्तं पच्चनखाति, अदणिं आहियासेमाणस्स केवलणाणं उप्पण्णं, सिद्धी । एवं दढध्ययन धम्मताए जोगा संगहिता.एसादब्वावती, खत्तावती खेत्ताणं असतीए कालावती ओमोदरियादिसु,भावावतीए इमं उदाहरणं॥१५५॥
मथुरा नगरी, जवुणो राया, जवुणावंकं उज्जाणं, अवरेण तत्थ जउणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आतावेति, सो | रायाए णितेण दिडो, तेण रोसेण असिणा सीसं छिण्णं, अण्णे भणंति-आहतो, पच्छा सव्येहिवि मणूसेहि, कांधोदयं पति तस्स
आवति, कालगतो सिद्धो, देवाण महिमकरणं, सक्कागमणं पालएणं, तस्सविय रणो आउद्री जाता, वज्जण भासितो सक्केण. जदि पव्वयसि तो मुच्चसि, पवइतो थेराणं अंतियं, अभिग्गहं गेण्हति-जदि भिक्खागतो वा संभरामि ण जेमेमि, जदि य जि| मितो तो सेसगंपि विगिंचामि, एवं किर तेण भगवता एगमवि दिवसं णाारितं, तस्सवि दवावती, दंडस्स भावावती, एवं दढधम्मता कातम्या ।।
अणिस्सितोवधाणेत्ति, श्रि सेवायां 'न निश्रितमनिश्रित, द्रव्यप्रधानं उपधानकमेव, भावुवधाणं तवो, सो किर आणिस्सितो कातब्बो इह य परत्थ य, जथा केण कतो?, उदाहरणं-अज्ज धूलभद्दस्स दो सीसा-अज्जमहागिरी अज्जमहत्थी य, ते महागिरी सुहत्थिस्स उवज्झाया, महागिरी अज्जमुहत्थिस्स गणं दातूण वोच्छिण्णो जिणकप्पो तहवि अप्पडिबद्धता होतुत्ति गच्छपडिबद्धा जिणकप्पपरिकमं करेंति, तेवि विहरंता पाडलिपुत्तं गता, तत्थ सेट्ठी वसुभृती तेसिं अंतिए धम्म सोच्चा णिसम्म । सावओ जातो, सो अण्णदा भणति सुहत्थि-भगवं! मज्झ दिण्णो संसारनित्थरणोवाओ, मए य सयणस्स परिकहितं, तं न तथा लग्गति, तुम्भवि ताव अबाभियोगेणं गंतूर्ण कहेधात्ति, ते गता, धम्म कथेति, तत्थ य महागिरी पविट्ठो, ते दट्टण सहसा उ
॥१५५॥