________________
प्रतिक्रमणा ध्ययने
॥१५६॥
द्विता, वसुभूती भणति-तुम्भवि अण्णे आयरिया १, ताहे सुहत्थी तेसिं गुणसंथवं करेंति, जहा जिणकप्पो अतितो तथावि एते एवंविहं परिकर्म करेंति, एवं तसिं चिरं कहित्ता अणुव्वताणि य दातृण गता सुहत्थी, तेण वसुभूतिणा जेमित्ता ते भणिता-जदि एरिसओ साधू एज्जा तो से अग्गतो जथा उज्झितगाणि एवं करेज्जाह, एवं दिण्णे महफलं भविस्सति, बितीयदिवसे महागिरी भिक्खस्स पविट्ठो, तं अपुव्त्रकरणं दणं चिंतेति दब्बओ ४, णातं जथा णातो अहंति तहियागहिते म नियत्तो, भणति अज्जो ! असणा कता, केणं १, तुमं जं कल्लं अभुट्टितो । दोवि जणा वइदिसिं गता, तत्थ जितपडिमं वंदि ता अज्जमहागिरी एलकच्छं गता गयग्गपदकं बंदका ।। तस्स कहं एलकच्छनामं, तं पुव्यं दसण्णपुरं नगरं, तत्थ साविका एक्क स्स मिच्छद्दिीतस्स दिण्णा, वेकालियं आवस्सयं करेति पच्चक्खाति य, सो भणति किं रत्तिं उट्ठेत्ता कोई जिमति १, एवं उद्धासेति, अण्णदा सो भणति - अहंपि पच्चक्खाभि, सा भणति-भंजिहिसि, सो भणति किं अण्णदावि अहं रतिं उट्टेत्ता जेमेमि १, दिण्णं, देवता चितेति साविकं उप्पासेति, अज्ज णं उबालभामि, तस्स भगिणी तत्थेव वसति, तीसे रूवेणं रतिं पणगं गहाय आगता, पक्खइतो, साविगाए वारितो, भणति- तुन्भच्चएहिं आलमालेहिं किं ममंति ?, देवताए पहारो दिण्णां, दोषि अच्छ गोलया भूमीए पडिता, साविया मा मम अयसो होहित्ति काउस्सग्गं ठिता, अद्धरते देवता आगता भणति किं साविए !, सा भणति मम एस अयसोत्ति, ताहे अण्णस्स एलगस्स अच्छीणि सपदेसाणि तक्खणमारितस्स आणता लाइताणि, गोसे जणो सति तुह अच्छीणि जथा एलगस्सत्ति, तेण सव्वं कहितं, सड्डो जातो, जो कोतुहल्लेण एति पुच्छति, सव्वत्थ रज्जे फुलं,
अविश्रितोपधानता
॥ १५६॥