________________
प्रतिक्रमणा
ध्ययने
॥१५७॥
**
भणंति कतो एसि १, जत्थ सो एलकच्छो, अण्णे भणं ते सांच्चैव राया, ताहे दसण्णपुरस्स एलगच्छत्ति नामं जातं, तत्थ य मयग्गस्स पदओ, तस्स उप्पत्ती जथा इड्डीए ॥
तत्थ महागिरीहिं जज्जेहिं भत्तं पच्चक्खातं, देवत्ते गता, सुहत्थीवि उज्जेणीए पडिमं वंदगा गता, उज्जाणे ठिता, भणितो य- वसहिं मग्गाहित्ति, तत्थ एगो संघाडगो भद्दाए सेट्ठिभज्जाए घरं भिक्खंतो अतिगतो, पुच्छियतो- कुतो भगवंतो ?, तेहिं भणितं सुहत्थिस्स, वसहिं मग्गामो, जाणसालाओ दरिसिताओ, तत्थ ठिता, अण्णय पदोसकाले आयरिया णलिणिगुंमं अज्झयणं परियट्टेति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसभज्जाहिं समं उवललति, तेण सुत्तविउद्वेण सुतं. न एतं नाडगंति भूमितो भूमियं सुतो २ ओतिष्णो, बाहिं निग्गतो, कत्थ एरिसंति ९, जाति सरिता, तेसिं मूलं गतो, साहति-अहं अवंतिसुकुमालोत्ति, नलिणिगुम्मे देवो आसि, तस्स उस्सुको मि, पव्त्रयामि, असमत्थो दीहं सामण्णपरियागं अणुपालेत्ता, इंगिणिं साहेमि अहं, तेवि माया से णापुच्छितचि णच्छंति, सयमेव लोयं करोति, मा सयंगहीतुति दिष्णं लिंगं, मसाणे कंथारकुंडगं, तत्थ भत्तं पच्चक्खाति, सुकुमालएहि य चाहिं लोहितगंधेण सिवाए सपेल्लिकाए आगमणं, सिवा एक खाति एक पेल्लिंगाणि, पढमं जंणुगाणि चितिए ऊरू ततिए पोडं कालगतो, गंधोदगं पुष्कवासं, आयरियाण आलेोयणा, भज्जाण परंपरं पुच्छा, आयरिएहिं कहितं, सड्डी सुहाहि समं तं गता मसाणं, पव्वइताओ य, एगा गुब्विणी णियत्ता, तीसे पुत्तो तत्थ देवकुलं कारेति, तं इयाणि महाकालं जातं, ॥१५७१ लोकेण परिग्गहितं एतं उत्तरचूलियाए भणितं पाडलिपुत्ते । सम्मत्तं अणिस्सिततवो महागिरीण ४ ॥
इदाणि सिक्खत्ति, सा दुविधा- गहण सिक्खा आसेवणसिक्खा य, आसेवणसिक्खा जथा ओहसामायारीए पयविभा
अतिश्रितोपधानता