________________
प्रतिक्रमणा मगसामायारीए य वण्णितं, गहणसिक्खाइ सुयं जथा भगवता थूल भद्दसामिणा गहित अणिविणणं होतूण, गहणसिक्खणं प्रति शिक्षाया ध्ययने | संमें जोगा संगृहिता तहा इह भण्णति, तत्थ वितिचण॥१७-१११३८१॥ तेणं कालेणं. अतीतअद्धाए खितिपतिट्टितं नगरं,
अभयवृत्तं जितसत्तू राया, तस्स नगरस्स वत्चणि ऊसण्णाणि, अणं णगरद्वाणं वत्थुपाढएहिं मग्गावेति, तेहिं एगं चणगखेसं अतीव पुप्फेहि माय फलेहि य उववेतं दिट्ट तत्थ चणगपुरं निवेसितं, कालेण तत्थवि वत्थणि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो वसभो
अण्णेहिं पारद्धो एकमि रण्णे अच्छति, न तीरति अण्णेहिं वसभेहिं पराइणितुं, तत्थ उसभपुरं, पुणरवि कालेण उसणं, पुणोनि | मग्गंतेहिं कुसथंबो दिट्ठो अतीव पमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जातं, तंमि य काले पसेणइ राया, तं च नगरं अभिक्खं अग्गिणा दज्झति, ताहे लोगस्स भयऊणणनिमित्तं घोसावेति-जस्स घर अग्गी उद्वेति सो नगराओ निच्छुम्भति, तत्थ महाणसियाण पमादेणं रणो चेव घराओ अग्गी उद्वितो,ते सच्चपतिण्णा रायाणो जदि उरप्पक(सपक्ख)न सासामि तो कहं अण्णंति निग्गतो नगरातो, तस्स गाउयमेत्ते ठाति, ताहे दंडभडभोइयगमादी तत्थ वच्चंति. भणति-कहिं बच्चह', आहायर्यागहे. कतो एह १.IN
रायगिहातो, एवं नगरं रायगिहं जातं । जद। य राइणो गिहे अग्गी उद्वितो तदा कुमाराणं जं जस्स पियं आसो हत्थी वा तेण तं ॥१५८॥
नीणितं, सेणितेणं भिंभाणिता, रायाए पुच्छिता-केणं किं णीणितं?, अण्णो भणति-मए हत्थी, एवमादि,सेणिओ पुच्छितो भणतिभिभा, ताहे राया भणति सेणिय-एस तव सारो भिभित्ति ?, भणति-आम, सो य रण्णो समपिओ, ताहे से बीयं नामकं कतं मिभिसारोति, सो रण्णो पिता लक्खणजुत्तो य. मा अण्णेहिं कुमारहिं मारिज्जिहितित्ति न किंचिति देइ, सेसका कुमारा भडचड-13
॥१५८॥ करेण णिन्ति, सेणिको ते दळूण आद्धिति करेति, सो ततो निफिडितो विष्णातडं गतो, जथा नमोकारे-अचियत्त भोगदाणं
-RICA
A