________________
प्रतिक्रमणाभेदे जाव भंसणता, णो इत्थीण इंदियाई मोहराई मणोरमाई निज्झाइत्ता भवति से निग्गंधत्ति तच्चा भावणा ४-३। अहावरा महाव्रतध्ययने चउत्था भावणा-णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवेत्ता भवति से निग्गंथेत्ति चउत्था भा०, इत्थीपसुपंडगसंसत्ताई सय-ला भावनाः
णासणाई सेवमाणस निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता भवति से निग्गंथेत्ति ॥१४६॥
चउत्था भावणा ४.४ । अहावरा पंचमा भावणा-णो इणिं कहं कहेत्ता भवति से निग्गंथे, आदाणमेतं, इत्थीणं कह कहेमाणस्स निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीणं कई कहेता भवति से गिग्गंथत्ति, पंचमा भावणा ४-५ । इच्चेयाहि पंचहिं भावणाहिं चउत्थं महव्यतं अहासुतं जाव अणुपालितं भवति ४॥ अहावरे पंचम महब्बते य परिग्गहाओ बेरमण, तस्स इमाओDI पंच भावणाओ भवति, तत्थ खलु इमा पढमा भावणा-सोईदिएण मणुण्णामणुण्णाई सद्दाई सुणेत्ता भवति से निग्गथे, तेसु मणु-| ण्णामणुण्णेसु सद्देसु णो सज्जेज्ज वा गिज्झेज्ज वा मुच्छेज्ज वा अज्झोववज्जेज्ज वा विणिघातमावज्जेज्ज वा हीलेज्ज वा निंदे
ज्ज वा खिसेज्ज वा गरहेज्ज वा तज्जेज्ज वा तालज्ज वा परिभवेज्ज वा पव्वहेज्ज वा, सोइंदिएण मणुण्णामणुण्णाई सद्दाई सुणेचा दभवति से णिग्गंथेत्ति पढमा भावणा ५-१। अहावरा दोच्चा भावणा-चक्खिादिएण मणुण्णामणुण्णाई रूवाई पासित्ता भवति जथाल
सद्दाइ एमेव५-२। एवं घाणिदिएणं. अग्घाइत्ता ५:३। जिझिदिएणं आसाएत्ता ५-४ फासिदिएणं पडिसंवेदेत्ता जाव पंचमा भावणा 8.५५ इच्चेताई पंचहिं भावणाहि पंचम महव्वतं अहासुतं अहाकप्पं अहामग्गं अहातच्चं समं कारण फासिय पालियं सोभियं तीरियं
॥१४६॥ | किट्टियं आराहितं आणाए अणुवालियं भवति ।।
इरियासमिए सया जते, उवेह भुजेज्ज य पाणभोयणं । आदाणनिक्खेवदुगुण्संजते, समाधिते संजमती
RECTORRENERARHARASHARERA