SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १४५ ॥ निग्गंथे एतावताव उबग्गहे एताव ताव अन्तमणसंकप्पो जाब तस्स य उग्गहे जाव तस्स परिक्खेवे इत्तावता से कष्पति, णो से कप्पति एत्तो बहिया, णो निग्गंथे० इत्ताव ताव अत्तमणसंकप्पेत्ति तच्चा भावणा ३-३ । अहावरा चउत्था भावणा- अणुण्णवियपाभोयणभाई से निग्र्गथे, जो अणगुण्णवियपाणभोयण भोई सिया, आदाणमेतं अणणुण्ण वियपाणभोयणभोयी, से निग्गंथे आवज्जेज्जा अचियत्तं भोत्तए, अणुण्णवियपाणभोयणभोयी से निग्गथेति चउत्था भावणा ३-४ । अहावरा पंचमा भावणा से आगन्तारेसु वा (हू) अणुष्णवियओग्गहजाती से निग्गंथे सार्धमिएस, तेसिं पुव्वामेव उग्गहणं अणणुण्णविय अपडिलेहिय अप्पमज्जिय णो चिट्ठेज्जा वा णिसीएज्ज वा तुयवेज्ज वा वत्थं वा पडिग्गहं वा कंबलं वा पादपुंछणं वा आतावेज्ज वा पदावेज्ज वा, तेसिं पुव्वामेव उग्गहं अणुष्णविय पडिलेहिय पमज्जिय ततो संजतामेव चिट्ठेज्ज वा जाव पयावेज्ज वा, से आगंतारेसु वा ( ६ ) अणुवीयिमितोग्गहजाती निग्गंथे समिए, पंचमा भावणा ३-५ ।। इच्चेताहिं पंचहिं भावणाहिं तच्चं महत्वतं जाव अणुपालियं भवति ३ ॥ अथावरे उत्थे भंते! महव्वते मेहुणाओ वेरमणं, तस्स णं इमाओ पंच भावणाओ भवति, तत्थ खलु इमा पढमा भावणा- णो पाणभोयणं अतिमायाए आहारेत्ता भवति से निग्गंथे, आदाणमेतं पणीयपाणभोयणं, अतिमत्ताए आहारेमाणस्स णिग्गंथस्स संति भेदे संति विन्भंगे संति केवलिपण्णत्ताओ धंमाओ भंसणता, णो पणीयं पाणभोगणं अतिमायाए आहारेत्ता भवति से निग्गंथे, पढमा भावणा ४-१ । अहावरा दोचा भावणा-अविभूसाणुबाई समणे निग्गंथे, णो विभूसाणुवायी सिया, आदाणमेयं विभूसाणुवादिस्स निग्गंथस्स संवि भेदे जाव सणता, अविभूसाणुवाई से निग्गंथे दोच्चा भावणा ४-२ । अहावरा तच्चा भावणा-णो इत्थीणं इंदियाई मणोहराई मणोरमाई निज्झाइना भवति से निग्र्गये, आदाणमेतं, इत्थीणं इंदियाई मणोहराई मणोरमाई निज्झायमाणस्स निग्गंथस्स संति महाव्रतभावनाः |॥१४५॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy