________________
महाव्रतभावताः
प्रतिक्रमणा का भावणा १-४ । अहावरा पंचमा भावणा- वइसमिए से निग्गंथे, जह मणे तह वईवि जाव वइसमिते से निग्गंथात्त पंचमा भावणा ध्ययने
१-५ । इच्चेताहिं पंचहिं भावणाहिं पढमं महव्वतं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं संमं कारणं फासितं पालितं सोभितं |
तीरितं किट्टितं आराहितं आणाए अणुपालितं भवति १॥ अहावरे दोच्चे महव्वते मुसावायाओ बेरमणं, तस्स खलु इमाओ पंच ला भावणाओ, तत्थ खलु इमा पढमा भावणा-हासं परियाणति से निग्गंथे, णो य हाससंपउत्ते सिया, आदाणमेयं हाससंपउत्ते से | निग्गंथे आवज्जेज्जा मुसं वदित्तए, हासं परियाणति से निग्गंथेत्ति पढमा भवणा २-१ । अहावरा दोच्चा भावणा अणुवीइभासए से निग्गंथेत्ति दोच्चा भावणा २-२ । अहावरा तच्चा भावणा- कोधं परियाणति से निग्गंथे, नो य कोवणसीलए सिया
आदाणमेतं कोधणसीलए से निग्गथे आवजेज्जा मोसवयणाई, कोधं परियाणति से निग्गंथेत्ति तच्चा भावणा २-३ । अहावरा | चउत्था भावणा- लोभ परियाणति से निग्गंथात्त चउत्था भावणा २-४ । भयं परियाणति से निग्गंथे, नो य भेउरजाइए सिया,
आदाणमेयं भेउरजाइए से निग्गंथे आवज्जेज्जा मोसवयणाई, भयं परियाणते से निग्गंथोत्ति पंचमा भावणा २-५ । इच्चेताहिं
ॐ पंचहिं भावणाहिं दोच्चं महव्यतं अहासुत्तं तहेव जाव अणुपालियं भवति २॥ अहावरे तच्चे महव्यए अदिण्णादाणाओ वेरमणं, ॥१४४॥ तस्स खलु इमाओ पंच भावणाओ भवंति, तत्थ खलु इमा पढमा भावणा- से आगंतारेसु वा ६ अणुवीई ओग्गहं जाएज्जा,
तत्थ इस्सरे जाव तेण परं विहरिस्सामो, से आगंतारेसु वा (ह) अणुवीयिओग्गहं जाएज्जा से निग्गंथत्ति पढमा भावणा ३-१ । ला अहावरे दोच्चे भावणा उग्गहणसीलए से निग्गंथे, णो य अणोग्गहणसीलए सिया, जत्थेव ओग्गहणसीलए ओग्गहं तु गेण्हेज्जा
तत्थेच ओगाहणसीलए उग्गहं अणुण्णवेज्जा, उग्गहणसीलए से निग्गंथेत्ति दोच्चा भावणा ३-२। अहावरा तच्चा भावणा णो
SASARARY
॥१४४॥