________________
प्रत्या
ख्यान
चूर्णिः
॥३०२॥
सीयणादिसु उल्लंघणमाति वा करेज्जा, ण वट्टति सामातियस्स, सतिअकरणया नाम अनं करेति, अहवा ण जाणति - किं सामातियं कयं ण कयं वत्ति १, एवं विभासा, सामातियस्स अणवद्वियस्स करणया णाम सामातियं काऊणं पुणो तक्खणं चैव पारंतो चैव वच्चति, ण वट्टति एवं जदि चिरं अच्छति तो करेति, अहवा सव्वं वावारं काऊणं जाधे खणितो ताहे करेति तो से ण भज्जति, एवं विभासा । धन्ना जीवेमु दयं करेंति धन्ना सुदिट्ठपरमत्था | जावज्जीवं व दयं करेंति एवं च चिंतेज्जा ॥ १ ॥ कतिया णु अहं दिक्खं जावज्जीवं जहडिओ समणो । णिस्संगो विहरिस्सं एवं च मणेण चिंतेज्जा ॥ २ ॥
देसावगासियं नाम देशे अवकाशं ददातीति, पूर्व दिक्खु तं बहूणि जोयणाणि आसि, इदाणिं दिवसे दिवसे ओसारेति, जत्तियं जाहिहिति, रात्तं तंपि उवारेति दिसं उवक्कमति, एत्थ दिट्ठीविससप्पदितो, पुव्वं तस्स बारस जोयणाणि दिट्ठीए विसतो आसि, पच्छा तेण विज्जावातिएणं ओसारितो जोयणे ठवितो, एवं सावओ दिसिव्वए बहुयं अवरज्झियातितो पच्छा देसावगासिएणं तंपि ओसारेति, अहवा विसदितो, अगदेणं एगाए अंगुलीए ठवियं विभासा । एवं सावओऽवि आवकहियातो दिसव्वयातो दिणे दिणे ओसारेति जाव अज्ज घरातो ण णीमि गामणगरउज्जाणातो, अह जातितुकामो होति सो भणति - अज्ज पुरत्थिमेणं जोयणं दो तिनि जत्तिए वा जोयणे गंतुकामो, अण्णतरएणं दिवसेण तस्स आकारं करेति, किंचिमित्तविराहओत्ति सेसाणं अविराहो, अण्णे भांति एवं वसु जे पमाणा ठविता ते पुणो दिवसे ओसारेति, एवं एगमुहुत्तं दिवसं रातिं पंचाहमेव पक्खं वा । वतमिह धारेउ दढं जावतियं तुच्छहे कालं ॥ १ ॥ पुढविदगअगणिमारुयवणस्सती तह तसेसु पाणेसु । आरंभ मेगसो सव्वसो य सत्तीऍ वज्जेज्जा ॥ २ ॥ ण भणेज्ज रागदोसेहिं दूसितं णवि गिह
देशावकाशिकं
॥३०२॥