SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 153 प्रतिक्रमणा यस्स अण्णाइदुसरीरस्स पन्ताए देवताए तत्थ अमृढहत्थेणं काइयं वामहत्थेणं गहाय अच्छोडेतुं भणज्जा-मा उढे उज्झ गुज्झगा!,है। ४ व्याहरणोध्ययने जहिं व उद्वितो तं जदिन मुयति विराहणा जा होति तनिष्फण्णं०, तम्हा मोत्तव्यं । जदि पुण बहिया असिवादिकारणं तो न सर्ग निग्गच्छति, तहेव वसंता जोगपरिवट्टि करेति, नमोकारइत्ता पोरिसिं करेति, पोरिसित्ता परिम९, सति सामत्थे आयंबिलं पाति, ॥१०॥ असति निविइयं सबितियपि, एवं पुरिमडइत्ता चउत्थं चउत्थइत्ता छटुं । एवं विभासा | वाहरणेत्ति दारं, सो उहितो समाणो माणामं एगस्स दोण्हं तिहं सव्वेसि वा गेण्हेज्जा, तत्थ जावतियाण गेण्हति तेसिं खिप्पं लोचो कीरति, परिणा-पच्चक्खाणं दुवाहालसमं से दिज्जति, जो नाम न तरेज्जा तस्स दसम अहम छटुं चउत्थं आयंबिलेण चा, चारसम गणभेदो य कीरति, ते गणाओ णिति, जदि एवं न करेंति असमायारीए वहृति, जे ते पाविहिन्ति, तम्हा एसा विधी कातव्या । काउस्सग्गेति दारं, ततो आगता चेतियघरं गच्छति,चेइताई वंदित्ता संतिनिमित्तं अजितसतित्थओ परिपढिज्जति, पच्छाऽऽयरियसगासमागंतु अविधिपरिहावणियकाउस्सग्गो कीरति, जो पडिस्सए अच्छति तेण उच्चारपासवणखलमत्तगा विगिचितब्बा, वसही य पमज्जितव्वा सज्झाइएत्ति दारं, तद्दिवस सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओ वा संणायगा व से अस्थि तेसिं अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणवि । एवं ताव सिवे, असिवे खमणं णत्थि, जोगवड्डी कीरइ, काउसग्गो लय वड्डिज्जइ, परिस्सये य मुहुत्तागं संविक्खाविज्जति जावं च उवउत्तो तत्थ, तत्थ जेण संथारएणं णीतो सो विकरणो कीरति, न करेंति असमायारीए बटुंति, अधिकरणं, आणेज्जा वा देवता पंता, तम्हा विकरणं कातव्वं ॥ इदाणि लोयणेत्ति दारं अवरज्जतस्स०॥ १५-॥ १३४८ ॥ अवरज्जतस्सत्ति वियदिणमि, तं पुण कस्स घेप्पति?, आयरियस्स महड्डियस्स भच
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy