________________
153
प्रतिक्रमणा यस्स अण्णाइदुसरीरस्स पन्ताए देवताए तत्थ अमृढहत्थेणं काइयं वामहत्थेणं गहाय अच्छोडेतुं भणज्जा-मा उढे उज्झ गुज्झगा!,है।
४ व्याहरणोध्ययने जहिं व उद्वितो तं जदिन मुयति विराहणा जा होति तनिष्फण्णं०, तम्हा मोत्तव्यं । जदि पुण बहिया असिवादिकारणं तो
न
सर्ग निग्गच्छति, तहेव वसंता जोगपरिवट्टि करेति, नमोकारइत्ता पोरिसिं करेति, पोरिसित्ता परिम९, सति सामत्थे आयंबिलं पाति, ॥१०॥ असति निविइयं सबितियपि, एवं पुरिमडइत्ता चउत्थं चउत्थइत्ता छटुं । एवं विभासा | वाहरणेत्ति दारं, सो उहितो समाणो
माणामं एगस्स दोण्हं तिहं सव्वेसि वा गेण्हेज्जा, तत्थ जावतियाण गेण्हति तेसिं खिप्पं लोचो कीरति, परिणा-पच्चक्खाणं दुवाहालसमं से दिज्जति, जो नाम न तरेज्जा तस्स दसम अहम छटुं चउत्थं आयंबिलेण चा, चारसम गणभेदो य कीरति, ते गणाओ
णिति, जदि एवं न करेंति असमायारीए वहृति, जे ते पाविहिन्ति, तम्हा एसा विधी कातव्या । काउस्सग्गेति दारं, ततो आगता चेतियघरं गच्छति,चेइताई वंदित्ता संतिनिमित्तं अजितसतित्थओ परिपढिज्जति, पच्छाऽऽयरियसगासमागंतु अविधिपरिहावणियकाउस्सग्गो कीरति, जो पडिस्सए अच्छति तेण उच्चारपासवणखलमत्तगा विगिचितब्बा, वसही य पमज्जितव्वा
सज्झाइएत्ति दारं, तद्दिवस सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओ वा संणायगा व से अस्थि तेसिं अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणवि । एवं ताव सिवे, असिवे खमणं णत्थि, जोगवड्डी कीरइ, काउसग्गो लय वड्डिज्जइ, परिस्सये य मुहुत्तागं संविक्खाविज्जति जावं च उवउत्तो तत्थ, तत्थ जेण संथारएणं णीतो सो विकरणो कीरति, न करेंति असमायारीए बटुंति, अधिकरणं, आणेज्जा वा देवता पंता, तम्हा विकरणं कातव्वं ॥ इदाणि लोयणेत्ति दारं
अवरज्जतस्स०॥ १५-॥ १३४८ ॥ अवरज्जतस्सत्ति वियदिणमि, तं पुण कस्स घेप्पति?, आयरियस्स महड्डियस्स भच