________________
प्रतिक्रमणा ध्ययने
॥ १०८ ॥
पच्चक्खायस्स अन्नो वा जो महातवस्सी, जं दिसं तं सरीरंगं काड्डियं तं दिसि सुभिक्खं सुविहारं च चयंति, अह तत्थेव संचिक्खर अक्खयं ताहे तंमि देखे सिवं सुभिक्खं सुहविहारं च भवइ, जइ दिवसे अच्छइ तत्तियाणिवि वरिसाणि सुभिक्खं, सुभासुभं । इयाणि ववहारओ इमं भणामि थलकरणे वैमाणितो जोतिसिवाणमंतरो, समंमि गड्डाए भवणवासी एस गती से समासेणं । एत्थं एक्कमे - क्के थाणे आणादीविराधणा, एक्कमेक्कातो पदातो तंनिष्फण्णं । एत्थ पुण कट्ठस्स गहणमोक्खणे एस विधी - पुण्यातगा र तणडगलछारादिव्वमालोएंति अणुन्नवेन्ति य, किमिति ?, कोइ अणिमित्तं कालं करेज्ज रातो ताहे जदि सागारियं वहणकट्ठादीट्ठा उट्ठति तो आणादी, आउज्जोवणवणिए, अगणि कुडंबी कुकंम कुम्मरिए । तेणे मालागारे उन्भामग पंथिय पर्यंते ॥ १ ॥ तम्हा न उट्ठवेतव्वो, तं दव्वं घेतुं ण परिद्ववेंति, जदि एगो समत्थो णेतुं ताहे न चैव घेप्पति, जदि न तरति ताहे दो जणा वहणीए ति तं च कटुं जदि तत्थेव परिवेति तो अण्णेण गहिते अधिगरणं, सागारिओ वा तं अपेच्छतो दिया या रातो वा आसियाडेज्ज, विणासं गरहं च पायेंति, तम्हा आणतव्धं । जदि पुण आणता तहेव पवेसिति तो सागारिओ मिच्छतं गच्छेज्जा, एते भणति आदिष्णं न कप्पइ, इमं च णेहिं गहितंति, अहवा भणेज्ज- समला, पुणोऽवि तं चेव आणेंति, अवण्णं वा करेज्जा, इतरज्जाति यदुगुंछंति य-मतगं वहितुं मम घरं आणन्ति, उड्डाह वा करेज्जा, जम्हा एते दोसा तम्हा आणेत्ता एक्को तं घेत्तूण गच्छति, पट्टि वा सेसा अतिन्ति,जदि ताव सागारिओ न उट्ठेति ताहे अतिणेत्ता तहेव ठवेति जथा आसी, अह उद्वितओ बाहे साहति- तुम्भे पासुतेल्लया अम्हेहिं न उट्ठविता, साधू कालगतो, तुम्भच्चिताए वहणीए जीतो सा किं परिट्ठबिज्जतु आणिजतु', जं सो भणति तं कीरति, अह तेहिं आणीतं ठवितं, तेण य आगमियं महं वहणीए परिद्ववेत्ता पुणोवि अतिणेतुं तत्थेव विचि
काष्ठाविधिः
॥१०८॥