SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १०८ ॥ पच्चक्खायस्स अन्नो वा जो महातवस्सी, जं दिसं तं सरीरंगं काड्डियं तं दिसि सुभिक्खं सुविहारं च चयंति, अह तत्थेव संचिक्खर अक्खयं ताहे तंमि देखे सिवं सुभिक्खं सुहविहारं च भवइ, जइ दिवसे अच्छइ तत्तियाणिवि वरिसाणि सुभिक्खं, सुभासुभं । इयाणि ववहारओ इमं भणामि थलकरणे वैमाणितो जोतिसिवाणमंतरो, समंमि गड्डाए भवणवासी एस गती से समासेणं । एत्थं एक्कमे - क्के थाणे आणादीविराधणा, एक्कमेक्कातो पदातो तंनिष्फण्णं । एत्थ पुण कट्ठस्स गहणमोक्खणे एस विधी - पुण्यातगा र तणडगलछारादिव्वमालोएंति अणुन्नवेन्ति य, किमिति ?, कोइ अणिमित्तं कालं करेज्ज रातो ताहे जदि सागारियं वहणकट्ठादीट्ठा उट्ठति तो आणादी, आउज्जोवणवणिए, अगणि कुडंबी कुकंम कुम्मरिए । तेणे मालागारे उन्भामग पंथिय पर्यंते ॥ १ ॥ तम्हा न उट्ठवेतव्वो, तं दव्वं घेतुं ण परिद्ववेंति, जदि एगो समत्थो णेतुं ताहे न चैव घेप्पति, जदि न तरति ताहे दो जणा वहणीए ति तं च कटुं जदि तत्थेव परिवेति तो अण्णेण गहिते अधिगरणं, सागारिओ वा तं अपेच्छतो दिया या रातो वा आसियाडेज्ज, विणासं गरहं च पायेंति, तम्हा आणतव्धं । जदि पुण आणता तहेव पवेसिति तो सागारिओ मिच्छतं गच्छेज्जा, एते भणति आदिष्णं न कप्पइ, इमं च णेहिं गहितंति, अहवा भणेज्ज- समला, पुणोऽवि तं चेव आणेंति, अवण्णं वा करेज्जा, इतरज्जाति यदुगुंछंति य-मतगं वहितुं मम घरं आणन्ति, उड्डाह वा करेज्जा, जम्हा एते दोसा तम्हा आणेत्ता एक्को तं घेत्तूण गच्छति, पट्टि वा सेसा अतिन्ति,जदि ताव सागारिओ न उट्ठेति ताहे अतिणेत्ता तहेव ठवेति जथा आसी, अह उद्वितओ बाहे साहति- तुम्भे पासुतेल्लया अम्हेहिं न उट्ठविता, साधू कालगतो, तुम्भच्चिताए वहणीए जीतो सा किं परिट्ठबिज्जतु आणिजतु', जं सो भणति तं कीरति, अह तेहिं आणीतं ठवितं, तेण य आगमियं महं वहणीए परिद्ववेत्ता पुणोवि अतिणेतुं तत्थेव विचि काष्ठाविधिः ॥१०८॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy