SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥१०६॥ बज्झति असति चुण्णाणं केसराणं वा ताहे पलेवगादीहिं । उवगरणेति दारं, परिहविज्जंते उवगरणं अहाजातं ठवेतव्वं रयहरणचोलप मुहपोत्ति, जदि न ठवेंति असमायारीय वट्टति, विराहणा य, आणादी, तत्थ दिट्ठो जणेण, दंडितो य सो वा कोविओ दवियगोत्ति मा गामज्झामणं करेज्जा, अहवा मिच्छतादयो दोसा, जथा उज्जेणगस्स सावगस्स तव्वंनियलिंगेणं कालगतस्स तच्चनियपरिएसणा, पच्छा आयरिएहिंतो बोहिलाभो । काउस्सग्गेत्ति दारं, तत्थ परिट्ठवेज्ज, जो जतो ठितो सो ततो चैव नियतति, काउस्सग्गं न करेंति जदि तत्थेव करेंति आणादिविराधणा, उडाणादी दोसा, तम्हा काउस्सग्गो न कातव्वो । पयाहित्ति दारं, परिवेत्ता जो जतो सो तओ चैव नियत्तति पदाहिणं न कातव्वो, जदि करेंति उड़ितो विराणा बालबुड्डादीनं, तम्हा न कातव्यो । उट्ठाणेति दारं, कलेवरं नीणिज्जमानं वसहीए चैव जदि उद्वेति गाममज्झं मोत्तन्वं, निवेसणे उट्ठेति निवेसणं मोत्तन्वंउज्जाणे कंड मोत्तन्वं, मंडलाओ महल्लतरगंति, उज्जाणस्स य णिस्सीहिताए य अंतरे उट्ठेति देसो मोत्तन्वो, निसीहियाए उज्जाणस्स य अंतरे आगंतुं पडितो निवेसणं मोत्तन्वं, उज्जाणे साही, उज्जाण० गामस्स य अंतरा गाम, गामदारे गामो, गाममज्झे मंडलं, साहीए कंड, निवेसणे देसो, वे सहायरज्जं मोत्तब्वं जदि निच्छूढो बितियं पविसति तो दो रज्जा मोत्तब्बा, ततियं पविसति तिणि रज्जा मोत्तव्वा, तेण परं तिष्णि चैव बहुसोवि पविसंतस्स, पुणोऽवि परिट्ठवितव्बो, एवं चेव आगतस्स इहेव उडि १ वसही मोत्तब्बा, णिवेसणे उट्ठेइ णिवेसणं मोत्तव्यं, साहीए उट्ठेइ साही मोत्सब्वा, गाममज्झे उट्ठेति गाममज्जनं मोत्तब्वं, गामहारे उट्ठेति गामा मोत्तन्वा, गामस्स य उज्जाणस्स य अंतरा उट्ठेति मंडलं मोत्तब्वं, उज्जाणे कंड मोत्तब्वं, निसीहियाए उट्ठेति रज्जं मोत्तब्वं, इत्येवं प्रत्यंतरे । एवं ता निज्जूढमि परिठ्ठति गीयत्था, पगयस्स मुद्दत्तं संविक्खति, जदि निसीहियाए उठ्ठितो तत्थेव पडितो उवस्सगे मोब उपकरणोत्सगेदक्षिणो त्थानानि ॥१०६ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy