________________
प्रतिक्रमणा है तह जागरंति । एसा विधी कातव्या ।
है कुशप्रतिध्ययने
इदाणिं कुसपडिमत्तिदारं,कालगते समाणे किं नक्खतंति पलोइज्जति,न पलोएंति असमायारी वट्टति,जतो तत्थ पणयालीमा निवर्त्त॥१०५॥
द्र समुहुत्ता जे दिवड्डक्खेत्ता ते अण्णे दो कड्डेति, तत्थ अण्णे दो पुत्तलगा कीरंति, तीसतिमुहुत्ता जे समक्खेत्ता तेसु एक्को पुत्तलओनमात्रक
कीरति , एस ते वितिज्जतोत्ति, न करेति एक कड्ढति , पण्णरसमुहुत्तिएसु पुण सतभिसयादिसु अबढ्खेत्तसु छमुशाषणान
अभीइंमि य, एत्थ एकोवि न कीरति । नियत्तणेत्ति दारं, एवं तमि निज्जमाणे थंडिल्लस्स वाघाते खेत्तं उद्गं हरितं अण्णाभोगेण | दावा अतिच्छिता थंडिल्लं ताहे जदि तेणेव मग्गेण णियत्तंति तो असमायारी, पच्छा सो कड्डितो कदाइ गामहुत्तो उद्वेज्जा, जतो चेव
सो उद्वेति ततो चेव पधावति,तम्हा ठवेऊणं जतोमुहाणि तूहाणि तं थंडिल्लं ताहे भमितूर्ण पदाहिणं करेंतेहिं उवागंमति। मत्तएत्ति दारं । सुत्तत्थतदुभयविदू मत्तएण समं संसट्ठपाणगं कुसा य ते समच्छेदा अपरोप्परसंबद्धा हत्थचतुरंगुलप्पमाणा, ते घेत्तूर्ण पुरतो अणवयक्खंतो वच्चति थंडलाभिमुहो जेणं पुव्वं दि8, अहवा केसराणि चुण्णाणि वा, जदि सागारियं मिच्छदिट्ठी गता तो परि
द्ववेत्ता हत्थं पादं सोयति आयमंति य तेहिं पुढो । इदाणिं सीसत्ति दारं, जत्तो दिसाए गामो तत्तो सीसं कातव्वं, पडिस्सत्ताओ हिणीणतेहिं पुव्वं पादा णीतव्वा, पच्छा सीसं किं निमित्तं ?, उठेतरक्खणट्ठा, जतो उद्वेति ततो चेव गच्छति, सपडिहुत्ते अमंगलं है चेव । तणाणित्ति दारं, जाहे थंडिलं पमज्जितं भवति ताहे कुसमुट्ठीए एक्काए अवोच्छिण्णाए धाराए सरतिकातु संथारो कातब्वो, ॥१०५॥ 20 सवत्थ समो, जदि पुण विसमा हवंति तणा उवार मज्झे हेवा वा तत्थ मरणं गेलण्णं वा, उरि आयरियाणं मज्झ वसभाणं हेट्ठा
भिक्खूणं, तम्हा समो कातव्यो, जदि य नत्थि तणाई केसरहिं वा चुण्णेहिं वा अव्वोच्छिण्णाए धाराए कारं कातूण हेट्ठा तकारो
RECENESCA-CA
%-55