SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने कालविलंबे जागरण विधिः ॥१०४॥ test जत्थ णामग्गहणादी, णामग्गाहणं वा, पज्जत्तियाणि तम्हा घेतवाणि, ताणि वसभा सारवंति, पक्खियचाउम्मासिएहिं पाडिले- | हिज्जति, इहरथा मइलिज्जंति दिवसे दिवसे पडिलेहिज्जंताणि । कालेत्ति दारं, सोय दिवसतो कालं करेज्जा रातो वा, एवं कालगमणं हि पुब्बभाणतं भत्तपरिण्णा गिलाणे वा, तंमि कालगते जतिणा सुत्तत्थगहितसारेण (आयरितो अधिकृतो तेण ) विसाओ न कातव्बो, (जैवलं कालगतो) निक्कारणे,कारणे अच्छाविज्जति, किं कारणं , रत्तिं ता आरक्खिततेणगसावगभयादिणा दारं न ताव उग्घाडिज्जति, तेणं कालिया संविक्खाविज्जत्ति, | महजणणातो वा सो तंमि नगरे डंडिगादीहिं आयरिओ वा सो तमि नगरे सड्रेसु वा विक्खातो भत्तपच्चक्खातओ वा, संनायगा वा से भणंति, जथा- अम्हं अणापुच्छाए ण णीहित्ति, तेण रनिं ण नीणि जति, दिवसतो पंतगाणं असति चोक्खाणं, डंडिगो वा अतीनि नीति वा, तेणं दिवसतो संविक्खाविज्जति, एवं कारणे निरुद्धस्स इमो विधी-जे सेहा अपरिणता य ते ओसारेत्ता जे गी| तत्था अभीरू जितनिद्दा उवायकुसला आसुकारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कतकरणा अप्पमादिणो एरिसा जे ते जागरंति, नतु वटुंति (अपरिणते धारेउं ) जदि पुण जागरंता अच्छिदिय अबंधिय तं सरीरगं जागरंति सुवंति वा आणादी,तत्थ पंता देवता छलेज्जा कलेवरं गयणे उद्वेज्ज वा पणच्चज्ज वा आधावेज्ज वा रसेज्ज वा वित्तासेज्ज वा भीसणेण वा लोमहरिसजणणणं सद्देणं भेरवेणं अट्टहासं मुंचज्जा । जम्हा एते दोसा तम्हा छिदितं विधितुं व जागरितव्वं । जाहे चेव कालगतो ताहे चेव हत्थपादा उक्कयारिजंति, पच्छा थद्धा ण सक्कंति, अच्छीणि संमिलिजति, तोंडं च से संबद्धं कीरति, मुहपोत्तियाए बज्झति, जाणिः | संधाणाणि अंगुलिअंतराणि तत्थ ईसि निच्छिज्जति, पादअंगुढेसु हत्गुद्वेसु य बज्झति । आहरणमादीणि य कहिज्जंति । जथा SALA
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy