SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा कहमिति ?, अतिमाताए पाणभायणं आहारेमाणस्स जाव धम्माओ भंसज्जा तम्हा णो अतिमायाए जाव से निग्गंथे ८। णो नि ब्रह्मचर्यध्ययन ग्गंथे विभूसाणुवादी सिता, तं कहमिति ?, निग्गंथे य णं विभूसावत्तिए विभूसितसरीरे इत्थीजणस्स अभिलसणिज्जे सिया, तते गुप्तयः Cणं तस्स इत्थीजणेण अभिलसिज्जमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिंछा वा समुप्पज्जेज्जा भयं वा लभेज्जा उम्मादं वा पाउणेज्जा जाव केवलिपण्णत्ताओ धम्माओ वा भंसेज्जा, तम्हा णो निग्गंथे विभूसाणुवादी सिया ९। इति नवमे बंभचेरसमाहिठाणे भवति । भवंति य एत्थ सिलोगा-जं दिवित्तमणाइन्न, रहितं धीजणण य । बंभचेरस्सा रक्खट्ठा, आलयं तं निसेवए ॥१॥ मणपलहायजणाण, कामरागविवर्णि । बंभचेररतो भिक्खू, थीक परिवज्जए ॥ २॥ समं च संघवं थीहिं, संकहं च अभिक्खणं । बंभचेररतो भिक्खू, निच्चसो परियज्जए ॥३॥ अंगपच्चंगसंठाणं, इंदियाइं च भृसणं । बंभचेररतो स्थीणं, चक्खूगेज्जं च बज्जए ॥४॥ कृतं रुइत गीतं हसित थणितकंदितं । यंभचेररतो० सोयगेझं विवज्जए ॥५॥ हासं किई रति दप्पं, सहभुत्तासितााण छाया । बंभचेररतो थीणं, णाणुचिंते कदाचिइ ॥ ६ ॥ पणीतं भत्तपाणं तु, विप्पं मदविवडणं। यंभचेररतो भिक्खू, निच्चसो परिवज्जए ॥ ७॥ धम्मलद्धं मितं काले, जत्तत्थं पणिहाणवं । णातिमत्तं तु भुजेज्जा, बंभचेररतो सदा ॥८॥ विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररतो भिक्खू, सिंगारत्थं न धारए ॥९॥आलओ * ॥११५॥ धीजणाइण्णो, थीकहा य मणोरमा । संथवो चेव नारीहिं, तार्सि इंदियदरिसणा ॥ १०॥ कूइतं रुइतं गीतं, सहभुत्तासिताणि य। पणीतं भत्तपाणं च, अतिमातं पाणभोधणं ॥ ११ ॥ गत्तभूसणमिट्टि च, कामभोगा Awaz
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy