SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रमणधर्मः मणधम्मे। दसवगुत्तीहि पडिसिद्धकरणलए । सिद्धा सियारी नमसंति प्रतिक्रमणाय दुज्जया । नरस्सत्तगवेसस्स, विसं तालउडं जथा ॥ १२॥ दुज्जए कामभोगे तु, निच्चसो परिवज्जए। ध्ययने 3संकट्ठाणाणि सव्वाणि, वज्जए पणिधाण ॥ १३ ॥ धम्माराम चरे भिक्खू, धंमधी धम्मसारथी| धम्मारामरते दंते, बंभचेरसमाहितो ॥ १४ ॥ देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा। बंभयारी नमसंति, दुक्करं जे ॥११६॥ ४ करंति तु ॥ १५॥ एस धम्मे धुए नीए, सासए जिणदेसिए । सिद्धा सिझंति चाणणं, सिज्झिस्सति तथाऽवरे है।॥ १६ ॥ त्ति, एताहिं नवहिं बंभचेरगुत्तीहि पडिसिद्धकरणादिणा जाव मिच्छामिदुकडंति । दसविहे समणधम्मे। दसविधो साधुधम्मो, तंजथा-उत्तमा खमा मद्दवं अज्जवं मुत्ती सोयं सच्चो संजमो तवो [चाओ] अकिंचणतणं बंभचेरमिति, तत्थ खमा अक्कोसतालणादी अहियार्सेतस्स कम्मक्खओ भवति तम्हा कोहोदयनिरोहो कातब्बो, उदयप्पत्तस्स वा विफलीकरणं, एसा खमत्ति वा तितिक्खत्ति वा कोहनिरोहिति वा १ मद्दवता न जातिकुलादाहिं अत्तुक्करिसो परपरिभवो वा, एत्थवि माणोदयनिरोहो उदयप्पत्तस्स विफलीकरणं २ अज्जवं रिजुभावो तस्स अ करणे णिज्जरा, मायाएवि | उदयनिरोहो उदिण्णविफलीकरणं वा ३ मुत्ती निल्लोभता प्राप्तहर्षाप्राप्तशोकाकरणेन ४ सोयं अलुद्धा धम्मोवगरणेसुवि, तस्स. करणे अकरणे य कम्मस्स निज्जरा उवचयो य, अतो लोभोदयनिरोहो उदयप्पत्तस्स विफलीकरणं कातव्यं ५, सच्चमणुवधा18 वगं परस्स तत्थं वयणं, तथा भणंतस्स निज्जरा, अण्णथा कम्मबंधो ६ संजमो सत्तरसविधो, तंजथा-पुढविकायसंजमो आउ० तेउ० वाउ० वणस्सति बेतेंदिय० तेंदिय० चतुरिंदिय० पंचिंदिया पेहासंजमो उवेहासंजमो । अवहटुसजमो) पमज्जितसंजमो मणसंजमो वइसंजमो काय उवकरणसंजमोत्त, पुढविकायसंजमो पुढविकायं त्रियोगेण न हिंसति न हिंसावेति हिंसतं ११६॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy