SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा नाणुजाणाति, एवं आउक्कायसंजमो जाव पंचिंदियसंजमो, पेहासजमो जत्था ठाणणिसीदणतुयट्टणं कातुकामो तं पडिलहिय पम-10 उपासकध्ययने |ज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमो, उपेहासंजमो संजमे तवे य संभाइयं पमादंत चोतेंतस्स संजमो,असंभोइयं चोएं- प्रातमाः ॥११७: [तस्स असंजमो, पावयणीए कज्जे चियत्ता वा से पडिचोयणत्ति अंणसंभोइयंपि चोयंति, गिहत्थे कम्मादाणेसु सीतमाणे उवेहंतस्सी है संजमो,वावारेंतस्स असंजमा,अबहददुसंजमो,अतिरेगोवगरणं विगिचिंतस्स संजमो,पाणजातीए य आहारादिसु असुद्धावाहमादाीण य । परिट्टवेतस्स,पमज्जणासजमो सागारिए पादे अप्पमज्जंतस्स संजमो,अप्पसागारिए पमज्जंतस्स संजमो,मणसंजमो अकुशलमणनिरोधो वा कुसलमणउदीरणं वा,वइसंजमो अकुसलवइनिरोधो कुसलवइउदीरणं वा,कायसंजमो अवस्सकराणिज्जवजं सुसमाहितपाणिपादस्स कुम्म ! || इव गुत्तिदियस्स चिट्ठमाणस्स संजमो, पोत्थएसु घेप्पतेसु य असंजमो,महाधणमुल्लेसु वा इमेसु,वज्जण तु संजमो,कालादि पडुच्च चरणकरणटुं अव्वोच्छित्तिनिमित्तं गण्हतस्स संजमो भवति। तवो दुविधो-बज्झो अन्भतरो य,जथा दसवैतालिचुणीए चाउलोदणंतं अलुद्धण णिज्जरर्दु साधुसु प्पाडवायणाय ८ । आकिंचणीय नत्थि जस्स किंचणं सो अकिंचणो तस्स भावो आकिंचणिय,ला (कम्मनिज्जरटुं सदेहादिसुवि णिस्सगेण भवितव्यं ९ । बंभमट्ठारसप्पगारं ओरालिया कामभोगा मणसा ण सेवेति न सेवावेति सेवंता ण समणुजाणति एवं वायाए कायेणवि, नवावधं गतं, दिव्वेसुवि एते विगप्पा, एतं अट्ठारसविहं बंभचरं आयरंतस्स कम्मनि*ज्जरा, अणायरंतस्स बंधो, तम्हा सेवितब्बं १०, एस दसविधो समणधम्मो मुलुत्तरगुणेसु समोयरति, संजमो पाणातिपातविरती ॥११७॥ सच्चं मुसावायवरमणं आकिंचणयं- निम्ममत्तं अदत्तपरिग्गहवज्जणं, बंभचेरं महणविरती, खंती महवं अज्जवं सोतं तवो [चागो] ! ५. उत्तरगुणेसु जथासंभवं, एत्थ दसविहे समणधमे पडिसिद्धकरण दिणा जाव दुकडंति ॥ एकारसहिं उवासगपडिमाहिं । तत्थ: CREDIOMSACROCHECEM
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy