SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ वन्दना ध्ययन चूर्णौ ॥ २६ ॥ हत्था वा उस्साविज्जंति, सीसेण वा वइसेसित्ति, संपुच्छणं किहं स्येवं भौत्ति, एताणि बाहि. एताणि चैव अंतोवि करेज्जा, उल्लावसं लावे, सद्धिं वा अच्छेज्जावि, तत्थ छोभवंदणगं वा देज्जा अणाढाए आरभडं, सो वा संविग्गो अ, सो जाणति ताहे परिसुद्धपि दिज्जति, पुण वंदिज्जति एवं भट्टारगाणं गुणे पूर्यतेणं, तत्थ पुण किं आलंवणं कातव्वं परियाय० ॥। ११४० ॥ परियाओ दीहो बंभचेरस्स पुच्वंति, परिसा वा से विणीतादी, एसो जदिवि न लइओ, पुरिसं जाणति कुलगणसंघकज्जाणि आयत्ताणि, आघवओ जदि न वंदिहामि तो लोगो सण्णतिं मुतिहितित्ति । अपि च- प्रावचनी धम्मकथी' श्लोकः । तंमि वा खेत्ते तस्स गुणेण अच्छिज्जति, ओमोदरीयादीए वा काले पडितप्पति, आगमो वा से अस्थि जथा ममं ( संम) तिवायगस्स तं जुगमासज्ज, एवमादि कारणजातं पडुच्च जं जस्स अरिहं तं जोगं वावारं कुज्जा, अहवा कारणजातं नाम पढिउकामो वा, तेण सुतणाणभत्तिए वंदिज्जत्ति । अह पुण पत्तकालाणिवि एताणि वायादीणि ण पउंजति तो इमे दोसाताणि अकुव्वत० ॥। ११४१ ।। जति न कुव्वति तो पवयणभत्ती न कता होति, ततो जे अभत्तिमन्तर्हितो दोसा ते सो करेज्जा रुट्ठो, जथा अजवालगवायगेणं बंधाविता साधू, जे य सो अभत्तिमतो दोसे काहिति तेण सयं चैव कता भवंति, एसा णाहव्वविही, जस्स जं जोगं तस्स तं कातव्वं । एत्थ सीसो आह-कोत्ति एत्तियं जाणिति १, किं ताव तेहिं सव्वेहिवि १ जो होइ सो होउ, आतविसुद्धिए णमन्तस्स निज्जरा फलं होइ, विवरीए न होति, जथा तित्थगरस्स जे तित्थयरगुणा पडिमा सु० ।। ११४२ ।। लिंग जिणपण्णत्तं ॥ ११४३ ॥ आयरिओ भणति अप्पणममति ! वंदणगं न जाणासि, यतो संता तित्थयरगुणा || १९४४ ॥ जे तित्थगरे संता गुणा आसी ते तित्थगरपडिमासु अध्यात्मना आलंबिऊण पणमिज्जंति, न पुण तत्थ लिंगविचारः ॥ २६ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy