SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 64 वन्दनाध्ययन लिंगे-- चूर्णी ॥२७॥ HिASRANASIC-% पणमिज्जति लट्टगं चित्तकम वण्णगादि वात्ति, णणु जदि एवं तो संता साधुगुणा जे ते पासत्थादिसु अध्यात्मना आलंबिऊण पणमिज्जओ को दोसो १, उच्यते,पडिमासु सावज्जा किरिया नत्थि,जतो पडिमाओ न किंचि सावज्जं चिट्ठति, ततः भट्टारमाणं गुणा तासु आरोवितूण वंदिज्जति, एताए य बुद्धीए कम्मबंधो न भवति, निज्जरा चेव भवति, इतरेसु पुण पासत्थादिसु धुवा | सावज्जा किरिया तो कहं तत्थ साधुगुणाध्यारोपः, सावज्जकिरियाजुत्तेवि य णं बंदमाणस्स समणुण्णाया ते भविस्संति, पासॐात्थेसु जे दोसा तेहिं लग्गिहिसीत्यर्थः । पुणो आह पर: जह सावज्ज०॥११४५ ॥ आयरिओ भणति-कामं० ॥११४६॥ जदिविय पडिमाओ जथा मुणिगुणसंसरण। (कप्प)कारणं लिंग । उभयमवि अस्थि लिंगे णवि पडिमासूभयं अस्थि॥११४७॥ नियमा जिणेसु उ गुणा पडिमा ओ दिस्स जे मणे कुणति । अण्णे अ बियाणंतो के मणउमणे गुणे काउं? || ११४८॥ जह वेलंबगलिंगं जाणंतस्स नमतो भवति दोसो । निद्धंधसं विणातूण वंदमाणे धुवं दोसो ॥ ११४९॥ एवं न लिंगमेत्तमकारणतो अवगतसावज्जकिरियं नमणीयमिति ठावितं, भावलिंगमवि दव्बलिंगरहितमेवं चेव विभासितव्वमिति, भावलिंगगभं तु दव्वालिंग |न मणागवि विकप्पं, इतरत्थ उ विभासेति दर्शयन्नाह _ रुप्पं० ॥ ११५० ॥ उस्सग्गेणं जहिं दव्वालिंग भावलिंग च अस्थि सो वंदणिज्जो,जथा रूपक जत्थ सुद्धं टंक समक्खरं सो | छेको भवति, रुप्पं जत्थ सुद्धं टंकं विसमाहतक्खरं सोवि रूवओ व छेओ न भवति, रुप्पं जत्थ असुद्धं टंकं सुद्धं सोवि सुतरां छेओ न भवति,रुप्पं जत्थ असुद्धं टंकपि असुद्धं सोवि सुतरां छेदो न भवति, किं तु जत्थ दोण्णिवि सुद्धाणि सो छेओ, एवं सो ॥२७॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy