________________
64
वन्दनाध्ययन
लिंगे--
चूर्णी
॥२७॥
HिASRANASIC-%
पणमिज्जति लट्टगं चित्तकम वण्णगादि वात्ति, णणु जदि एवं तो संता साधुगुणा जे ते पासत्थादिसु अध्यात्मना आलंबिऊण पणमिज्जओ को दोसो १, उच्यते,पडिमासु सावज्जा किरिया नत्थि,जतो पडिमाओ न किंचि सावज्जं चिट्ठति, ततः भट्टारमाणं गुणा तासु आरोवितूण वंदिज्जति, एताए य बुद्धीए कम्मबंधो न भवति, निज्जरा चेव भवति, इतरेसु पुण पासत्थादिसु धुवा | सावज्जा किरिया तो कहं तत्थ साधुगुणाध्यारोपः, सावज्जकिरियाजुत्तेवि य णं बंदमाणस्स समणुण्णाया ते भविस्संति, पासॐात्थेसु जे दोसा तेहिं लग्गिहिसीत्यर्थः । पुणो आह पर:
जह सावज्ज०॥११४५ ॥ आयरिओ भणति-कामं० ॥११४६॥ जदिविय पडिमाओ जथा मुणिगुणसंसरण। (कप्प)कारणं लिंग । उभयमवि अस्थि लिंगे णवि पडिमासूभयं अस्थि॥११४७॥ नियमा जिणेसु उ गुणा पडिमा
ओ दिस्स जे मणे कुणति । अण्णे अ बियाणंतो के मणउमणे गुणे काउं? || ११४८॥ जह वेलंबगलिंगं जाणंतस्स नमतो भवति दोसो । निद्धंधसं विणातूण वंदमाणे धुवं दोसो ॥ ११४९॥ एवं न लिंगमेत्तमकारणतो अवगतसावज्जकिरियं नमणीयमिति ठावितं, भावलिंगमवि दव्बलिंगरहितमेवं चेव विभासितव्वमिति, भावलिंगगभं तु दव्वालिंग |न मणागवि विकप्पं, इतरत्थ उ विभासेति दर्शयन्नाह
_ रुप्पं० ॥ ११५० ॥ उस्सग्गेणं जहिं दव्वालिंग भावलिंग च अस्थि सो वंदणिज्जो,जथा रूपक जत्थ सुद्धं टंक समक्खरं सो | छेको भवति, रुप्पं जत्थ सुद्धं टंकं विसमाहतक्खरं सोवि रूवओ व छेओ न भवति, रुप्पं जत्थ असुद्धं टंकं सुद्धं सोवि सुतरां छेओ न भवति,रुप्पं जत्थ असुद्धं टंकपि असुद्धं सोवि सुतरां छेदो न भवति, किं तु जत्थ दोण्णिवि सुद्धाणि सो छेओ, एवं सो
॥२७॥