________________
प्रतिक्रमणा : सुप्पसारए। सेओ अगारवासोत्ति, इति भिक्खू न चिंतए ॥ २९ परेसु घासमेसेज्जा, भोयणे परिनिष्ठिते । परीवहाः ध्ययने दिलद्धे पिंडे अलद्धे वा, णाणुतप्पति पंडिते ॥ ३० ॥ अज्जेवाहं न लन्भामि, अवि लाभो सुए सिया। जो एव itછરા
पडिसंविखे, अलाभो तं न तज्जए ॥ ३१ ॥ नच्चा उप्पत्तियं दुक्खं, वेदणाए दुहथिए । अद्दीणो थावए पण्णं, पुट्ठो तत्थहियासए॥३२॥ तेइच्छं नाभिणंदेज्जा, संचिन्तत्तगवेसए। एवं खुतस्स सामण्णं, जे कुज्जा ण कारए॥३॥ अचेलगस्स लूहस्स, संजतस्स तवस्सिणो । तणेसु सयमाणस्स, होज्जा गातविराहणा ॥ ३४ ॥ आतवस्स णिवा
तेण, अतुला होति वेदणा । एवं नच्चा न सेवति, तंतुजं तणतज्जिता॥३५॥ किलिण्णगत्ते मेधावी, पंकण य रए-II द्रण य । गिम्हासु परितावणं, सातं नो परिदेवति ॥ ३६ ॥ वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीर
भेदोत्ति, जल्लं काएण धारए ॥ ३७॥ अभिवादणमन्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताई पलिसेवंति, न★ तेसिं पीहए मुणी ॥ ३८ ॥ अणुक्कसायी अप्पिग्छे, अण्णातेसी अलोलुए। रसेसु णाभिगेज्झेज्जा, णाणुतप्पेज्ज पंडिते ॥ ३९ ॥ से गृणं मए पुवं, कम्मा णाणफला कडा । जेणाहं णाभिजाणामि, पुट्टो केणइ कण्हुई ।। ४० ॥ अह पुट्ठा (पच्छा) उदिज्जति, कंमा नाणफला कडा । एवमासासे अप्पाणं, नच्चा कम्मविवागतं ॥ ४१ ॥ १४२॥ निरत्थगंमि विरतो, मेहुणाओ सुसंवुडो । जं सक्वं नाभिजाणामि, धम्म कल्लाणपावगं ॥ ४२ ॥ तवोवहाणमादाय, पडिम पडिवज्जओ । एवंपि मे विहरओ, छउमत्तं न नियहती॥४३॥ नत्थि नूणं परे लोए, इडी वावि तवस्सियो । अदुवा वंचितो मेत्ति, इति भिक्खून चिंतए ॥४४॥ अभू जिणा अस्थि जिणा,अदुवावि भबिस्सति।
SECREEKSHRIES