SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा : सुप्पसारए। सेओ अगारवासोत्ति, इति भिक्खू न चिंतए ॥ २९ परेसु घासमेसेज्जा, भोयणे परिनिष्ठिते । परीवहाः ध्ययने दिलद्धे पिंडे अलद्धे वा, णाणुतप्पति पंडिते ॥ ३० ॥ अज्जेवाहं न लन्भामि, अवि लाभो सुए सिया। जो एव itછરા पडिसंविखे, अलाभो तं न तज्जए ॥ ३१ ॥ नच्चा उप्पत्तियं दुक्खं, वेदणाए दुहथिए । अद्दीणो थावए पण्णं, पुट्ठो तत्थहियासए॥३२॥ तेइच्छं नाभिणंदेज्जा, संचिन्तत्तगवेसए। एवं खुतस्स सामण्णं, जे कुज्जा ण कारए॥३॥ अचेलगस्स लूहस्स, संजतस्स तवस्सिणो । तणेसु सयमाणस्स, होज्जा गातविराहणा ॥ ३४ ॥ आतवस्स णिवा तेण, अतुला होति वेदणा । एवं नच्चा न सेवति, तंतुजं तणतज्जिता॥३५॥ किलिण्णगत्ते मेधावी, पंकण य रए-II द्रण य । गिम्हासु परितावणं, सातं नो परिदेवति ॥ ३६ ॥ वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीर भेदोत्ति, जल्लं काएण धारए ॥ ३७॥ अभिवादणमन्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताई पलिसेवंति, न★ तेसिं पीहए मुणी ॥ ३८ ॥ अणुक्कसायी अप्पिग्छे, अण्णातेसी अलोलुए। रसेसु णाभिगेज्झेज्जा, णाणुतप्पेज्ज पंडिते ॥ ३९ ॥ से गृणं मए पुवं, कम्मा णाणफला कडा । जेणाहं णाभिजाणामि, पुट्टो केणइ कण्हुई ।। ४० ॥ अह पुट्ठा (पच्छा) उदिज्जति, कंमा नाणफला कडा । एवमासासे अप्पाणं, नच्चा कम्मविवागतं ॥ ४१ ॥ १४२॥ निरत्थगंमि विरतो, मेहुणाओ सुसंवुडो । जं सक्वं नाभिजाणामि, धम्म कल्लाणपावगं ॥ ४२ ॥ तवोवहाणमादाय, पडिम पडिवज्जओ । एवंपि मे विहरओ, छउमत्तं न नियहती॥४३॥ नत्थि नूणं परे लोए, इडी वावि तवस्सियो । अदुवा वंचितो मेत्ति, इति भिक्खून चिंतए ॥४४॥ अभू जिणा अस्थि जिणा,अदुवावि भबिस्सति। SECREEKSHRIES
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy