SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ TEX प्रतिक्रमणाण एसा मुद्धा, अतिक्रिया एसा, तो तं पडिचरति, सा य णमदं तरन्ती अण्णदा घडगेणं पिंडारसगासं बच्चति, तसिमेगो सुंसु- शुद्धौ वस्त्राध्ययने मारेण गहितो, सो रडति, ताए भण्णति-अच्छि ढोकेहत्ति, ढोकिते मुक्को, तीए भणिता-किं थ कुतित्थेण उत्तिण्णा?, सो खडिओगददृष्टान्ती तं मुणतो च्चेव नियत्तो, सा य बितियदिवसे बलिं करति, तस्स य रक्खणवारओ, ताहे तेण भणति-दिया कागाण बभिोस, ॥६१॥ | रत्तिं तरसि नंमदं । कुतित्थाणि य जाणासि, अच्छीणं ढोंकणाणिय ॥१॥ तीए णात-एतेण दिवामित्ति तं उवचरति, सो | भणति- किं उवज्झायस्स पुरतो ?, ताए मारितो पती, पिडियाए छोढण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिता, अडवीओ भमितुमारद्धा, छुधं न सक्कति अहियासेतुं, तं च से कुणवं उवरिं गलति, लोगेण हीलिज्जति-पतिमारिता पतिहिंडति, तीए पुण| रावत्ती जाता, ताहे सा भणइ ते- देह अंमो ! पतिमारिताए भिक्खन्ति, मए मंदणुसत्ताए, पती मारितो थेरओ । तरुणगं कंखमाणीए, कुलं शीलं च फुसितं ॥१॥॥ सुचिरेण पडितं,अंणेसिं एवं, अम्ह पुण अज्जाणं पाएसु पडतीए पडिता पेडिता, | पन्चइता, एवं गरहितव्वं जं दुच्चिणं ॥ इदाणिं सोधी, दोसविणासणमित्यर्थः । सावि छब्बिहा, तहेव विभासेज्जा, तत्थ दो दिद्वता-वत्थदिढतो अगडदिढतो | य । तत्थ वत्थदिलुतो-रायगिहे सेणिओ राया, तेण खोमेजचेलं निल्लेवस्य समप्पितं, कोमुदिवारो य वट्टति, तेण दोण्ह भज्जाणं | अणुचरतेण दिणं,सेणिओ अभओ य कोमुदीए पच्छष्णं हिंडंति, दिटुं, तंबोलण सितं,आगताओ अंबाडिताओ, तेण खारेण सोधि ॥६१॥ | वाणि,गोसे आणाविताणि, सम्भावं पुच्छितो, कहितं, तुट्ठो अहो सिप्पिउत्ति । एवं साधुणावि सव्वं आलोयणादीहिं सोहेतब्बति । र अगदो जथा हेट्ठा नमोकारे । एवं साधुणावि तहेव निंदादीएणं अगदेणं भावदासविसं ओतारेतव्वति । सम्वत्थ उवणओ जथा ॐॐॐॐॐॐ
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy