________________
पति
प्रतिक्रमणा रूवएहिं बंधएण दिण्णा, इयरीए धृताए आविद्धा, वत्ते पगते ण चेव अल्लिवेति, एवं कतिवताणि वरिसाणि गयाणि, कडइत्तएहिं
गर्दायां ध्ययने मग्गिता, सा भणति- देमित्ति, जाव दारिया महती भूता, ताए न सक्कोंत अवणेतुं, ताहे ताए कडगाइत्तिया भणिता- अण्णेवि
मारिका ॥६
रूवए देमि मुयह, ते णेच्छतित्ति किं सक्का हत्था छिदितुं?, ताहे भणित-एरिसच्चेव कडए घडावितुं देमो, ताहेवि णेच्छंति, तच्चेव ॥
४ दातव्या, कहं संणवेतव्वा ?, जथा दारियाए हत्था ण छिज्जंति कहं तेसिमुत्तरं दातव्वं ?, आह-ते भणितव्या 'अम्हवि तेच्चेव है रूवए देह तो अम्हेवि ते चेव कडए देमो'। एरिसाणि अक्खाणगाणि कहतीए दिवसे दिवसे राया छम्मासे आणीतो, सवत्तिणीओले |से छिद्दाणि मग्गंति, सा य चित्तकरदारिया उव्वरयं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य अग्गतो कातूण अप्पाणं निंदति-तुम चित्तरदारिया, एताणि ते पितिसंतियाणि वत्थादीणि, इमा सिरी रायसंतिया, अण्णाओ उदितकुलपसूताओ रायधीताओ मोतूणं राया तुम अणुवत्तइ तो मा गव्वं वहिहिसि, मा य अवरज्झिहिसित्ति, एवं दिवसे दिवसे दारं घट्टेऊण करेति, IX ताहि किहवि णात, रण्णो पादपडिताओ भणंति-मा मारिज्जिहिसि एताए, एसा कंमणं करेति, ताहे रण्णा जाणित, सुतं, तुडो, महादेविपट्टो बद्धो । एवं भावनिंदाए साधुणावि अप्पा निंदितव्यो, जथा- जीव! तुमे संसारं हिंडतेणं नरयतिरियगतीसु कहचि माणुसत्ते सम्मत्तणाणचरित्ताणि आसादिताणि जेसि पसाएण सव्वलोए माणणिज्जो पूयणिज्जो य जातो, तो मा गव्वं काहिसिबहुस्सुतो एवमादि विभासा, मा य अवरज्झिहिसि, कहमवि अवरद्धेवि परितप्पिज्जिहिसित्ति ।
गरहावि छब्विहा तहेव,तत्थ पतिमारिया उदाहरण-एगो मरुयओं थेरो अज्झावओ, तस्स भज्जा तरुणी, सा बलिवइसदेवं करेंती भणति- अहं कागाणं बीहेमित्ति, ततो उवज्झायानउत्ता चट्टा दिवसे दिवसे धणुगहत्था रक्खंति, तत्थेगो चट्टो चिंतेति
SANSAR