SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पति प्रतिक्रमणा रूवएहिं बंधएण दिण्णा, इयरीए धृताए आविद्धा, वत्ते पगते ण चेव अल्लिवेति, एवं कतिवताणि वरिसाणि गयाणि, कडइत्तएहिं गर्दायां ध्ययने मग्गिता, सा भणति- देमित्ति, जाव दारिया महती भूता, ताए न सक्कोंत अवणेतुं, ताहे ताए कडगाइत्तिया भणिता- अण्णेवि मारिका ॥६ रूवए देमि मुयह, ते णेच्छतित्ति किं सक्का हत्था छिदितुं?, ताहे भणित-एरिसच्चेव कडए घडावितुं देमो, ताहेवि णेच्छंति, तच्चेव ॥ ४ दातव्या, कहं संणवेतव्वा ?, जथा दारियाए हत्था ण छिज्जंति कहं तेसिमुत्तरं दातव्वं ?, आह-ते भणितव्या 'अम्हवि तेच्चेव है रूवए देह तो अम्हेवि ते चेव कडए देमो'। एरिसाणि अक्खाणगाणि कहतीए दिवसे दिवसे राया छम्मासे आणीतो, सवत्तिणीओले |से छिद्दाणि मग्गंति, सा य चित्तकरदारिया उव्वरयं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य अग्गतो कातूण अप्पाणं निंदति-तुम चित्तरदारिया, एताणि ते पितिसंतियाणि वत्थादीणि, इमा सिरी रायसंतिया, अण्णाओ उदितकुलपसूताओ रायधीताओ मोतूणं राया तुम अणुवत्तइ तो मा गव्वं वहिहिसि, मा य अवरज्झिहिसित्ति, एवं दिवसे दिवसे दारं घट्टेऊण करेति, IX ताहि किहवि णात, रण्णो पादपडिताओ भणंति-मा मारिज्जिहिसि एताए, एसा कंमणं करेति, ताहे रण्णा जाणित, सुतं, तुडो, महादेविपट्टो बद्धो । एवं भावनिंदाए साधुणावि अप्पा निंदितव्यो, जथा- जीव! तुमे संसारं हिंडतेणं नरयतिरियगतीसु कहचि माणुसत्ते सम्मत्तणाणचरित्ताणि आसादिताणि जेसि पसाएण सव्वलोए माणणिज्जो पूयणिज्जो य जातो, तो मा गव्वं काहिसिबहुस्सुतो एवमादि विभासा, मा य अवरज्झिहिसि, कहमवि अवरद्धेवि परितप्पिज्जिहिसित्ति । गरहावि छब्विहा तहेव,तत्थ पतिमारिया उदाहरण-एगो मरुयओं थेरो अज्झावओ, तस्स भज्जा तरुणी, सा बलिवइसदेवं करेंती भणति- अहं कागाणं बीहेमित्ति, ततो उवज्झायानउत्ता चट्टा दिवसे दिवसे धणुगहत्था रक्खंति, तत्थेगो चट्टो चिंतेति SANSAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy