SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ निन्दायां चित्रकर दारिका ★ मंजूसाए पक्खिविऊण समुद्दे छूढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिट्ठा मंजूसा, गहिता, मणूसे पेच्छइ, ताहे पुच्छइ- कतिअतिक्रमण ध्ययने कच्चो दिवसो छढाणं , एगो भणति-चउत्थो दिवसो, सो कह जाणति?, तहेव वितियादणे कहेति-तस्स चाउत्थजरो तेण जाणति।। अण्णं कहेह, दो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ, मा हरेज्ज, ततो णाए जत्थ निक्खमंती पविसंती य पेच्छति तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं गाउं रयणाणि हरियाणि, तहेव घडओ ओलित्तो, इयरीए णायं हरियाणत्ति, तो कहं जाणइ ओलित्तए हरियाणित्ति, वियदिणे भणइ-सो कायमओ घडओ, तत्थ ताणि परिभासंति, हरिएसु णत्थि । अण्णं कहेहि,भणइ-एगस्स रण्णो चत्वारि पुरिसरयणा,तं. नेमित्ती रथकारो सहस्सजोधी तहेव विज्जो य । दिण्णा चउण्ह कण्णा परिणीया णवरमेकेण ॥शाकह?, तस्स रष्णो अइसुंदरा धूया, सा केणवि विज्जाहरेण हडा, ण णज्जइ कतोवि अक्खित्ता, रण्णा भाणयं- जो कण्णगं आणेति तस्सेव सा, तओ नेमित्तिएण कहितं- असुगं दिसं नीता, रहकारेण आगा सगमणो रहो कतो, ततो चत्तारिवि तं विलग्गिऊण पधाविया, अंमतो विज्जाहरो, सहस्सजोधिणा सो मारितो, तेणं मारिज्जमतणं दारियाए सीसं छिण्णं, विज्जेण संजीवणासहीहिं उज्जिबाविता, आणिता घरं, राइणा चउण्हवि दिण्णा, दारिया भणति-किह अहं चउण्हवि होमि ?, तो अहं अग्गि पविसामि, जो मए समं पविसति तस्साहं, एवं होतुत्ति, तएि समं को अग्गि पविसति', कस्स सा दातव्वा । बितियदिणे भणति-निमित्तिणा निमित्तेण णातं जहा एस न मरातत्ति तेण अब्भुवगतं, इतरेहिं नेच्छितं, दारियाएवि तट्ठाणस्स हेट्ठा सुरंगा खाणिता, तत्थ ताणि चितगाए णुवंणाणि, कट्ठाणि रयिताण, अग्गी दिण्णो जाहे ताहे ताणि सुरंगाए निस्सरिताणि, तस्स दिण्णा । अण्णं कहेहि, सा भणति- एगाए अविरतियाए पगतं जंतियाए कडगा मग्गिता, ताए % ARAॐॐॐॐॐ ५९॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy