________________
Sta
अनिन्दायां चित्रकरदारिका
%A5%
प्रतिक्रमणा सो चित्तेति,ततियओ मम पिता,तेण चित्तसभं चित्तेंतेणं पुन्वविढतंपि बहुं निढवितं, संपति जो वा सो वा आहारो, सोय सीतलो ध्ययने | केरिसो होहिति ? तो आणिते सरीरचिंताए जाति, चउत्थो तुम, कहं ?, सब्बोवि ताव चिंतति- कतो एत्थ मोरपिच्छं १, जदिवि ॥५८॥
| आणितेल्लग होज्जा तोवि ताव दिट्ठीए सुछ निज्झाइज्जति, सो भणति- सच्चगं मुक्खा, राया गतो, पिता से जिमितो, सावि ४ सघरं गता,रायाए वरगा पेसिता, तीए मातापितं भणितं-दोहीत्ति, भण्णइ य- अम्हे दरिदाणि, किह रण्णा सपरिजणस्स पूर्य | काहामो ?, ताहे दव्वं से रण्णा दिण्ण, तेहिवि दिण्णा । दासी अणाए सिक्खाविता-मम रायाणगं च संबाधंती अक्खाणगं पुच्छेज्जासित्ति, जाहे राया सोतुकाम ताहे दासी भणति-सामिणि! राया पवट्टति, किंचि अक्खाणगं कहेहि । भणति- कहेमि, एगस्स
धूता अलंघणिज्जाणं तिण्हं वरगाणं मातिभातिपितीहिं दिण्णा जाव निव्वहणाणि आगताणि,सा राति अहिणा खइता मता, एगो प्रतीए समं चितं विलग्गो, एगो अणसणं पयट्ठो, एगैण देवो आराधितो, तेण से संजीवणो मंतो दिनो, उज्जीविता चिता,
तिण्णिवि उवट्ठिता, कस्स दातव्वा ?, किं सक्का- एक्का दोण्हं तिण्हं वा दातुं ?, तो अक्खाहत्ति, भणति-निदाइयामित्ति सुवामि, &ा कल्लं कहेहामि, तस्स अक्खाणगस्स कोतुहल्लेणं वितियांप दिवसं तसिवि वारओ आणत्तो, ताहे सा पुणो पुच्छिता भणति-जेण
उज्जिताविता सो से पिता, जेण समं उज्जीविया सो से पितो भाया, जो अणसणगं पविट्ठो तस्स दातव्वत्ति ॥ अण्णं कहेहि, सा भणति-एगस्स राइणो सुवण्णगारा भूमिघरे मणिरयणकउज्जोता अणिगच्छन्ता, अतउरस्स आभरणगाणि घडाविज्जति, एगो भणति- का पुण वेला वट्टति ?, एगो भणति- रत्ती वट्टति, सो कहं जाणति जो ण चंदं ण सूरं पेच्छति', सा भणति-निदाइया । बितियदिणे कहेति-सो रतिं अंधओ तेण जाणति, अणं अक्खाहित्ति । भणति- एगो राया, तस्स दुवे चोरा उवट्ठविता, तेण से
SACRECORE
ॐॐॐ
RECENT
५८