SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणासंभवं समोतारेतव्वो ॥ एतागि एगद्विताणि भणिताणि । इदाणिं कहं पडिकमितव्बति भण्णति | आलोच. ध्ययने । आलोयण ॥ १२५७ ॥ एत्थ मालागारेण दिढतो, जथा-एगो मालागारो अप्पणच्चयं आराम निच्चकालं तिस नायां | आलोकेति-पुप्फाणि संति?,न संति?, सुक्खं मधुरं वा इमं एवमादि, पच्छा आलुंचति,मज्जायाय लुंचति-गेण्हतित्ति, एवं गहिताणि मालाकार: पच्छा वियडीकरेति, कहं ?, विभत्ताणि करोति, मउलाणि विभत्ताणि, फुल्लाणि विभत्ताणि, चिरेण जाणि फुल्लिहिंति तांणि वि भत्ताणि करेति, खाराणि न उक्खणति, पच्छा नगरे वीहीए जत्तियाओ पुष्फजातीओ ताओ विभत्ताओ करेति, गाहताणुवट्ठवेति, माइतराणि च जेत्तिगाणि से अस्थि ताणं दाम दाम उप्पि करेति, कइगा दट्टणं किणंति, सो फलं लभति, अण्णो विवरीतं,णालोएतिका एमेव नालुंचति न गेण्हति न वा वियडीकरेति,उदाहरिएणं करंडेणं अच्छति,सो फलं न लभति । एवं साधुणावि उच्चारपासवणभुमीओ पडिलेहेत्ता णिव्याघाते काउस्सग्गे ठाइतव्वं, तत्थ सज्झायं अणुपेहेति, जाहे आयरिया ठिता ताहे ठितो चेव आवस्सग अणुप्पेहेति, सो साधू मुहपोत्तियमादि कातूणं सव्वं आलोकेति जाव इमो काउस्सग्गोत्ति, पच्छा आलुंचति गेण्हति इमो एरिसो २त्ति अवराहो, पच्छा आलोयणाणुलोम पडिसवणाणुलोमं च करोति,पच्छा वंदितूण सरसरस्स साहति,ताहे ओदइयस्स भावस्स सोही भवति, पुणो खओवसमिए ठितो भवति, एस विधी, एवं आलोयिए आरागो, अणालोइए भयणा, कह?, 'आलोतणापरिणओ संमं संपट्टितो गुरुसकासं। जदि अंतरा उ कालं,करेज्ज आराहओतहवि॥१॥ जथा पण्णत्तीए आलावगो, जे पुण-इड्डीए ॥६२॥ गारवेणं बहुस्सुतमदेण वावि दुच्चरितं । जे न कहंति गुरूणं नहु ते आराहगा भणिताशाएवं भयणा भणिता । एवंआलोयणमालंचण वियडीकरणं च भावसोभी य । उभयो कालं मुणिणा सातियारेण कातव्वं॥१॥निरतियारेणवि एवं
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy