________________
प्रत्याख्यानचूर्णि:
॥२७॥
AIRA
पदुहाए कोलाहलो कतो, रण्या वज्झो आणत्तो, णिज्ममाणो भज्जाए से मित्तवतीए सावियाए सुतं, सुव्वाणजक्खस्साराहणाकाउ- प्रत्याख्या| स्सगं ठिता, सुदंसणस्सवि-अट्ठ खंडाणि कीरतुत्ति खंधे असी वाहिओ, सव्वाणजक्खेण पुष्पदामं कतो, मुको रण्णा पूजितो, ताहे नस्य मेदाः मित्तवतीए पारितं । तथा सोदासत्ति सोदासो राया जथा णमोक्कारे खग्गत्थं, भण्णति-कोइ विराधितसामण्णो खग्गो समुप्पण्णो | वट्टाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दट्टण उवसंतो । एतदैहिक
फलं, णिज्जरा देवलोगो सुमाणुसत्तं व्वाणगमणं, कहं , तत्थ गाथाओ-जह करकयो णिकिंतति दारूं पत्तो पुणोवि | वच्चंतो०॥ २३७॥ भा०॥ काउस्सग्गे जह सुष्तिस्स० ॥ १६४ ॥ इमा काउस्सग्गे परंपरसुहवेल्ली जथा
संवरेण भवे गुत्तो, गुत्तीए संजमुत्तरो। संजमेण तवो होति, तवातो होति णिज्जरा ॥१॥ णिज्जराएऽसुहं कंमं, खीयते कमसो सदा । आवासगेसु जुत्तस्स, काउस्सग्गे विसेसओ ॥२॥ णया इच्छितव्वा, तत्थ गाथाओ २ पूर्ववत् ॥
काउस्सग्गणिज्जुत्तीचुण्णी सम्मत्ता ॥ अथ प्रस्याख्यानाध्ययनं-मणितं पंचमज्झयणं, इदाणिं छ8 पच्चक्खाणज्झयणं मण्णति, अस्य चायमभिसंबंधा-आक|स्सगं पत्थुतं, तस्थ य जथा सावज्जजोगा विरतिमादीणि पत्तकालमवस्सं कायव्वाणि, एवं पच्चक्खाणमावि पत्तकालमवस्सर | कातव्यमिति एवं वभिज्जति । पाभातियआवस्सये या अतिमं काउस्सम्ग कातुं पच्चक्खातव्वं हिदए ठवेत्ता उस्सास्तुं चउकीसत्य
॥२७