SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यानचूर्णि: ॥२७॥ AIRA पदुहाए कोलाहलो कतो, रण्या वज्झो आणत्तो, णिज्ममाणो भज्जाए से मित्तवतीए सावियाए सुतं, सुव्वाणजक्खस्साराहणाकाउ- प्रत्याख्या| स्सगं ठिता, सुदंसणस्सवि-अट्ठ खंडाणि कीरतुत्ति खंधे असी वाहिओ, सव्वाणजक्खेण पुष्पदामं कतो, मुको रण्णा पूजितो, ताहे नस्य मेदाः मित्तवतीए पारितं । तथा सोदासत्ति सोदासो राया जथा णमोक्कारे खग्गत्थं, भण्णति-कोइ विराधितसामण्णो खग्गो समुप्पण्णो | वट्टाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दट्टण उवसंतो । एतदैहिक फलं, णिज्जरा देवलोगो सुमाणुसत्तं व्वाणगमणं, कहं , तत्थ गाथाओ-जह करकयो णिकिंतति दारूं पत्तो पुणोवि | वच्चंतो०॥ २३७॥ भा०॥ काउस्सग्गे जह सुष्तिस्स० ॥ १६४ ॥ इमा काउस्सग्गे परंपरसुहवेल्ली जथा संवरेण भवे गुत्तो, गुत्तीए संजमुत्तरो। संजमेण तवो होति, तवातो होति णिज्जरा ॥१॥ णिज्जराएऽसुहं कंमं, खीयते कमसो सदा । आवासगेसु जुत्तस्स, काउस्सग्गे विसेसओ ॥२॥ णया इच्छितव्वा, तत्थ गाथाओ २ पूर्ववत् ॥ काउस्सग्गणिज्जुत्तीचुण्णी सम्मत्ता ॥ अथ प्रस्याख्यानाध्ययनं-मणितं पंचमज्झयणं, इदाणिं छ8 पच्चक्खाणज्झयणं मण्णति, अस्य चायमभिसंबंधा-आक|स्सगं पत्थुतं, तस्थ य जथा सावज्जजोगा विरतिमादीणि पत्तकालमवस्सं कायव्वाणि, एवं पच्चक्खाणमावि पत्तकालमवस्सर | कातव्यमिति एवं वभिज्जति । पाभातियआवस्सये या अतिमं काउस्सम्ग कातुं पच्चक्खातव्वं हिदए ठवेत्ता उस्सास्तुं चउकीसत्य ॥२७
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy