________________
प्रत्याख्यान चूर्णिः
PER-3
॥२७२॥
वंदणगाणि विधीए कातुं पक्खाणस्स उवट्ठाइज्जति, त कतिविहं करिसंवा पच्चक्खाणंति?, भण्णति, अण्णे भणति--जो पुब्धिपत्याख्यावणदि₹तो कतो सो इहंपि कातव्यो, जो परिमद्दणादाहिं ण मुज्झति सो उववासादीहिं अपत्थपरिवज्जणादीहिं सोधिज्जति, एवंदनस्य भदाः इहंपि जो अतियारो आलोयणपडिक्कमणकाउस्सग्गेहिं ण सुज्झति सो तवेण पच्चक्खाणेण य विसोधिज्जति, एतेणाभिसंबंधेणाग| तस्स चत्तारि उ णियोगद्दाराणि उवकमादी जहा हेट्ठा वणतन्वाणि, तत्थाधिगारो गुणधारणाए, गुणा णाम मूलगुणे, उत्तरगुणा उवरिं भणिहिंतित्ति । णामणिप्फण्णे पच्चक्खाणंति, तत्थ इमाणि दाराणि
पच्चक्खाणं पच्चक्खाओ०॥ १६५२ ।। पच्चक्खाणं पच्चक्खाओ पच्चखेयं परिसा कहणविधी फलंति एते छब्भेदा, अहवा पच्चक्खाणंति आदिपदस्स इमे छब्भेदा-णामपच्चक्खाणं ठवणापच्च० दव्वप०अदिच्छप०पडिसेहप०भावपच्चक्खाणन्ति, णामठवणाओ गताओ, दव्यपच्चक्खाणं दव्वणिमित्तं दब्वे वा, दव्वेण वा जथा रयहरणेणं, दव्वेहिं वा दव्वस्स वा दव्वाण वा | दव्वरूवो वा जं पच्चक्खाति एवमादि दव्यपच्चक्खाणं । तत्थ रायसुता उदाहरणं
एनस्स रण्णो धृता अण्णस्स रण्णो दिण्णा, सो य मतो, ताहे पितुणा आणीता, धम्मं करहित्ति भणिता पासंडीणं दाणं दति, || * अण्णदा कत्तिको धम्ममासोत्ति मंसे ण खामित्ति पच्चक्खातं, पारणए दंडिएहिं अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीताणि, | ताहे भत्तं दिज्जति, सा मुंजति, णाणाविहाणि मंसाणि दिज्जति, तत्थ साधू अरेण वोलेन्ता णिमंतिता, भत्तं गहितं, मंस ण इच्छंति, सा भणति--किं तुभ कत्तिओ ण पूरितो?, तेण भण्णंति-जावज्जीवं अम्हं कत्तिओ, किं वा कहं वा?, ताहे तेहिं धम्मो
#॥२७२।। कहिओ मंसदोसा य, पच्छा संबुद्धा पव्वइया । एवं ए पुव्वं दवपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातंति ।
3
%
-30-3
*