SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२३२॥ अवरा तीए अवगतसंझाएवि गण्हंति, ण दोसो, सो कालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणणिमित्तं गुरुपायमूलं गच्छंति, तत्थेसा विधी - आउत्त० | १४७४ || जथा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुव्वनिग्गतो चेव जदि अणापुच्छाए कालं गेण्हति पविसंतोवि जदि खलते पडति वा एत्थवि कालुवघातो, अहवा वाघातोत्ति अभिघातो लेट्छुट्टालादिणा, भासंत मूढ पच्छद्धं सांन्यासिकं उपरि वक्ष्यमाणं, अहवा एत्थवि इमो अत्थो भाणितव्यो वंदणं देतो अण्णं भासतो देति, वंदणदुयं न ददाति, किरियासु वा मूढो आवत्तादिसु वा संका-कता ण कतत्ति, वंदणं देंतस्स इंदियविसओ वा अमणुण्णमागतो । णिसीहिय० ॥ पवितो तिन्नि निसीहिताओ करेति, नमो खमासमणाणंति णमोक्कारं च करेति, इरियावहियाए पंचउस्सासकालियं उस्सग्गं करेति, उस्सारिते णमो अरहंताणंति पंचमंगलं चैव कड्डति, ताहे कितिकंमंति बारसावत्तं वंदणं देति, भणति - | संदिसह पादोसियं कालं गिण्हामो, गुरुवयणं- गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छति ताव बितिओत्ति डंडधरो सो कालं परियरति । पुणो पुव्वत्तेण विहिणा णिग्गतो कालग्गाही धोवाव० ।। १४७६ ॥ उत्तराहुत्तोत्ति उत्तरामुखः डंडधारीवि वामपासे रिजुतिरियदंडधारी पुव्वाभिमुो ठायति, कालग्गहणनिमित्तं च अट्ठस्सासकालियं काउस्सगं करेति, अण्ण पंचुस्सासियं करेंति, उस्सारिते चउवीसत्थयं दुमपुफिया सामण्णपुव्वयं च एते तिष्णि अखलिते पढित्ता पच्छा पुव्वाए एते च्चेव तिष्णि अणुप्पेहेति, एवं दक्षिणाए अबराए य गवंतस्स इमे उवघाता जाणितव्वा-बिंदू य छीए य० ।। १८-६६ ।। १४७७ ।। गण्हंतस्स जदि उदगबिंदू पडेज्जा, अहवा अंगे पासओ वा रुधिरबिंदू, अप्पणा परेण वा जदि छीतं, अज्झयणं वा कट्टंतस्स जदि अण्णतो भावो परिणतो, अनुपयुक्त इत्यर्थः सगणेत्ति सगच्छे तिन्हं साहणं गज्जिते संका, एवं विज्जुच्छीतादिसुवि। भासत• कालग्रहणं ॥२३२॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy