SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ | कालग्रहणं प्रतिक्रमणाट इमा कालभूमीए पडियरणविधी-इंदिएहिं उवउत्ता पडियरंति, दिसत्ति जत्थ चउरोवि दिसाओ दिस्संति, उर्दुमि जदि तिण्णि ध्ययने तारा दिस्संति,जदि पुण अणुवउता अणिट्ठो वा इंदियविसओ दिसत्ति दिसामोहो दिसाओ तारगाओ वा ण दीसंति वासं वा ॥२३॥ पडति असज्झाइयं वा जातं तो कालवहो । किंच-जदि पुण॥१४६९ ॥ तेसिं चेव गुरुसमीवातो कालभूमि गच्छंताणं अंतरे जदि छीतं जोती वा फुसति तो नियत्तंति, एवमादिकारणेहिं अव्याहता ते निव्वाघातेण दोवि कालभूमि गता संडासगादि | विधीए पमज्जित्ता निसण्णा उद्भट्ठिता वा एक्केक्को दो दिसाओ निरिक्खतो अच्छति । किंच-तत्थ कालभूमीए ठिता सज्झाय. ट्र ॥१४७० ।। तत्थ सज्झायं अकरेंता अच्छंति कालवेलं च पडियरन्ता, जदि गिम्हे तिण्णि सिसिरे पंच वासामु सत्त कणगा | पेक्खेज्जा तथावि नियत्तंति,अहवा निव्वाघातेण पत्ता कालग्गहणवेला तो ताहे जो डंडधारी सो अंतो पविसित्ता साधुसमीपे भणति | बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवमणिता कज्जति, आघोसि० ॥१४७१ ॥ जहा लोगे गामादिदिगंडगेण आघोसिते बहूहिं सुते थोवेसु असुतेसु गामादिवित्तं अकरतेसु डंडो भवति, बहहिं असुते गडगस्स डंडो पडति, तहा इहंपि उपसंहारेतव्वं, ततो डंडधरे निग्गते कालग्गाही उत्थेति । सो कालग्गाही इमेरिसो-पियधमो० ॥१४७२ ॥ पियधमो दढधम्मो य, एत्थ चतुभंगो, तस्थिमे पढममंगे-निच्च संसारभयुबिग्गचित्तो संविग्गो, वज्ज-पावं तस्स भीरू बज्जभीरू, जथा | तं न भवति तथा जयति, एत्थ कालविधिजाणको खेतण्णो, सत्तमंतो- अभीरू, एरिसो साधू कालं पडिलहेति, जग्गति गृहाति चेत्यर्थः, ते य तं वेलं पडियरंता एमेरिसं कालं तुलेति-काल संझां०॥ १४७३ ॥ संझाए धरतीए कालग्गहणमाढतं, कालग्गहणं संझाए य ज सेसं एत्तो दोवि जथा समं समप्येति तथा कालवलं तुलेंति, अहवा तिनु उतरादियासु ससंझं गेहंति, चरिमत्ति विना ॥२३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy