________________
| कालग्रहणं
प्रतिक्रमणाट
इमा कालभूमीए पडियरणविधी-इंदिएहिं उवउत्ता पडियरंति, दिसत्ति जत्थ चउरोवि दिसाओ दिस्संति, उर्दुमि जदि तिण्णि ध्ययने
तारा दिस्संति,जदि पुण अणुवउता अणिट्ठो वा इंदियविसओ दिसत्ति दिसामोहो दिसाओ तारगाओ वा ण दीसंति वासं वा ॥२३॥
पडति असज्झाइयं वा जातं तो कालवहो । किंच-जदि पुण॥१४६९ ॥ तेसिं चेव गुरुसमीवातो कालभूमि गच्छंताणं अंतरे जदि छीतं जोती वा फुसति तो नियत्तंति, एवमादिकारणेहिं अव्याहता ते निव्वाघातेण दोवि कालभूमि गता संडासगादि | विधीए पमज्जित्ता निसण्णा उद्भट्ठिता वा एक्केक्को दो दिसाओ निरिक्खतो अच्छति । किंच-तत्थ कालभूमीए ठिता सज्झाय. ट्र ॥१४७० ।। तत्थ सज्झायं अकरेंता अच्छंति कालवेलं च पडियरन्ता, जदि गिम्हे तिण्णि सिसिरे पंच वासामु सत्त कणगा | पेक्खेज्जा तथावि नियत्तंति,अहवा निव्वाघातेण पत्ता कालग्गहणवेला तो ताहे जो डंडधारी सो अंतो पविसित्ता साधुसमीपे भणति
| बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवमणिता कज्जति, आघोसि० ॥१४७१ ॥ जहा लोगे गामादिदिगंडगेण आघोसिते बहूहिं सुते थोवेसु असुतेसु गामादिवित्तं अकरतेसु डंडो भवति, बहहिं असुते गडगस्स डंडो पडति, तहा
इहंपि उपसंहारेतव्वं, ततो डंडधरे निग्गते कालग्गाही उत्थेति । सो कालग्गाही इमेरिसो-पियधमो० ॥१४७२ ॥ पियधमो दढधम्मो य, एत्थ चतुभंगो, तस्थिमे पढममंगे-निच्च संसारभयुबिग्गचित्तो संविग्गो, वज्ज-पावं तस्स भीरू बज्जभीरू, जथा | तं न भवति तथा जयति, एत्थ कालविधिजाणको खेतण्णो, सत्तमंतो- अभीरू, एरिसो साधू कालं पडिलहेति, जग्गति गृहाति चेत्यर्थः, ते य तं वेलं पडियरंता एमेरिसं कालं तुलेति-काल संझां०॥ १४७३ ॥ संझाए धरतीए कालग्गहणमाढतं, कालग्गहणं संझाए य ज सेसं एत्तो दोवि जथा समं समप्येति तथा कालवलं तुलेंति, अहवा तिनु उतरादियासु ससंझं गेहंति, चरिमत्ति
विना
॥२३॥