________________
ध्ययने
5453
अतिक्रमणा & पच्छद्धस्स पूर्वन्यस्तस्य इमस्य च विभासा- मूढो ब० ॥ १९.६७ ॥१४७८ ॥ दिसामोहो संजातो, अहवा मूढो दिसं पडुच्चाकाला
अजायणं का, को, उच्यते, पढमं उत्तराहुत्तेण ठातव्वं, सो पुण पुव्वाहुत्तो पढम ठायति, अज्झयणेसुवि पढमं चउव्वीसत्थओ
सो पुण मूढत्तणतो दुमपुप्फियं सामण्णपुव्वयं वा कडति, फुडमेव वंजणाभिलावेण भासंतो कड्डति, फुडफुडेता वा गेण्हति, एवं| ॥२३३॥
हैन सुज्झति, संकेतोत्ति पुव्वं उत्तराहुत्तेण ठातुं ततो पुव्याहुत्तेण ठातव्वं, सो पुण उत्सराओ अवराहुत्तो ठायति, अज्झयणेसुवि
चउवीसत्थातो अण्णं चेव खुड्डियायारगादि अज्झयणं संकमेति, किं अमुतीए दिसाए ठितों ण वत्ति, अज्झयणेवि किं कङ्कितं ण वेति, इंदियविसए य अमणुण्णेत्ति अणिटो पत्तो जथा सौतिदिए रुदितं वंतरेण वा अट्टहास कतं रूवे विभीसिगादि विकतरूवं वा गंधे कलेवरादिगंधो रसस्तत्रैव स्पर्श अग्निज्वालादि, अहवा इडेसु रागं गच्छति अणिद्वेसु इंदियविसएसु दोस, एवमादिउवघातवज्जितं कालं घेत्तुं कालनिवेदणाए गुरुसमीवं गच्छंतस्स इमं भण्णति- जो वच्चं ॥१९-६८ ॥ १४७९ ॥ एसा भद्दबाहुकता गाथा, तीए अदिदेसे कतेवि सिद्धसेणखमासमणो पुन्वद्धभणितं अतिदेसं वक्खाणेति- आवासि० ॥१॥ (सिद्ध०) जदि णितो आवस्सितं न करेति पविसंतो वा णिस्सीहितं, अहवा अकरणमिति आसज्जं न करेति, कालभूमीओ गुरुसमीवं पद्वितस्स जदि अंतरेण साणमज्जारादी छिंदंति, सेसा पदा पुन्वभणिता । एतेसु सब्बेसु कालवधो भवति । गोणादि. | ॥२॥ (सिद्ध०) पढमं ता गुरुं आपुच्छित्ता कालभूमि गतो, जदि कालभूमीए गोणं णिसणं संसप्पगा वा उद्विता पेक्खति तो ॥२३३॥ णियत्तते, जदि कालं पडिलेहिंतस्स गेण्हंतस्स वा णिवेदणाए वा गच्छंतस्स कविहसितादीएहि कालवहो भवति, कविहसितं नाम | आगासे विकतरूपं मुहं वानरसरिसं हासं करेज, सेसा पदा गयत्था । कालग्गाही निधाघातेण गुरुसमीवमागतो- इरिया
-