________________
कालग्रहणं
R-
प्रतिक्रमणा ॥ १४८० ।। जदिवि गुरुस्त हत्थंतरमेत्ते कालो गहितो तशवि कालपवेदणाए इरियावहिया पडिक्कमितव्वा, पंचूसासमेतं कालं ध्ययने
काउस्सग्गं करेति, उस्सारितेवि पंचमंगलं वयणेण कड्डति, जाहे वंदणं दातुं कालं निवेदेति-सुद्धो पादोसिओ कालोत्ति, ताहे डंडधरं ॥२३४॥
मोत्तु सेसा सब्वे जुगवं पट्ठवेंति, किं कारणं ', उच्यते-पुवुत्तं जं मरुगदिटुंतोत्ति-सण्णिहित० ॥१४८१॥ वडो वंडूगो विभागो
एगहूँ, आरितो आगारितो सावितो वा एगहूँ, वडेण आरितो वडारो, जहा सो वडारो संणिहिताण मरुयाण लब्भति, न परोक्खलस्स, तथा देसकथादिपमादिस्स पच्छा कालं ण देति, दत्ति अस्य व्याख्या-पाहिहिते पच्छद्धं कंठं। सब्वेहिवि०पच्छद्धं अस्य
व्याख्या- पट्टवित० ॥ १४८२ ।। डंडधरेण पट्टविते वंदिते एवं सब्वेहिं पट्ठविते पच्छा भणति-अज्जो ! केण किं सुतं दिटुं वारी, | दंडधरो पुच्छति अण्णो वा, तेवि सच्चं कहेंति, जदि सव्वेहिवि कहितं-ण किंचि दिढ सुतं वा, तो सुद्धे करेंति सज्झाय, अह एगेणवि फुडं किंचि विज्जुमादिगं दिढ गज्जितादि वा सुतं ततो असुद्धे न करेंति, अह संकितो- एगस्स . दि एगेण संदिद्धं दिटुं सुतं वा तो कीरति सज्झायो, दोण्हवि संदिद्ध कीरति, तिण्हं विज्जुमादि एगसंगहे ण कीरति सज्झायो, तिण्हं अण्णाण्णसंदेहे कीरति, सगणंमि संकितेत्ति परगणवयणातोऽसज्झातो न कातव्यो, खत्तविभागेण तेसिं चेव असज्झाइयसंभवो । 'जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ति अस्यार्थः कालचतु०॥१४८४॥ तं सव्यं पादोसिते काले भणितं, इदाणिं चतुसु कालेसु किंचि सामण्णं किंचि वइसेसियं भणामि, पादोसिते दंडधरं मोत्तुं एक्कं सेसा सव्वे जुगवं पट्ठति, सेसेसु तिसु अड्डरत्ते विरत्तिय पाभाति| ते य समं वा विसमं वा पट्ठति ॥ किंचान्यत्-इंदिय० ॥१४८५ ॥ सुट्छु इंदिओवओगे उवउत्तेहिं सव्वकाला पडिजागरितव्या, कणगेसु कालसंखाकतो बिसेसो भण्णति-तिणि सिग्घमुबहणंतित्ति तेण उक्कोसं भण्णति, चिरेण उवघातोत्ति तेण सत्त जहणे,
54545454-%-5*
| ॥२३४॥