SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने १.२३५॥ सेसं मज्झिमं, अस्य व्याख्या कणगा० ॥ १४८६ | कणना गिम्हे तिष्णि सिसिरे पंच वासासु सत्त उवहणंति, उक्का एक्का | चेव उवहणति कालं, कणगो सण्हरेहो पगासविरहितो य, उक्का महन्तरेहा पगासकारिणी य, अहवा रेहविरहितोचि फुलिंगो पहासकरो उक्का चैव । 'वासासु य तिष्णि दिसा' अस्य व्याख्या वासासु य० ।। १४८७ ॥ जत्थ ठितो वासकाले तिष्णिवि दिसा पेक्खति तत्थ ठितो पाभातियं कालं गेण्डति, सेसेसु तिसुवि कालेसु वासासु उडुबद्धे चउसु चेत्र जत्थ ठितो चतुरोवि दिसाविभागे पेक्खति तत्थ ठितो गेण्हति । 'उडुबद्धे तारगा तिन्नि'त्ति अस्य व्याख्या तिस्रु निष्णि० ।। १४८८ ।। तिसु काले पादोसिए अड्ढरत्तिए वेरत्तिए य जहण्णेणं जदि तिण्गि तारिगाओ पेक्खति तो गेव्हंति उदुवद्धे चैव अब्भादिसंथडे जदिवि एक्कंपि तारं ण देक्खति तहावि पाभातियकालं गेण्डंति, वासाकाले पुग चतुरोवि काला अब्भसंथडे तारासु अदीसंतीसुधि गण्हति । छपणे णिविट्ठोत्ति अस्य व्याख्यां- ठागासति० ॥ १४८९ ।। जदि वसहीए बाहिं कालगाहिस्स ठागो णत्थि ताहे अंतो छष्णे उद्घट्टितो गेण्हति, अह उद्घट्टितस्सवि अंतो ठातो णत्थि ताहे छष्णे चैव निविडो गेण्हति, बाहिं ठितो य एको पडियरति वासविन्द्सु पडतीसु नियमा अंततो ठितो गेण्छति, तत्थवि उद्घट्टितो निसण्णो वा, नवरं पडियरगोवि अंतो ठितो चैव पडियरति, एस पाभातिए गच्छुवरगहट्ठा अववायविही, सेसा काला ठागासती ण घेत्तव्वा, आइण्णओ वा जाणितव्यं । कस्स कालस्स के दिसं अभिमुहिं पुण्यं ठायव्यमिति भण्णति पादोसिय० ।। १४९० ॥ पादोसिए अद्धरत्तिए नियमा उत्तराभिमुद्दो ठाति, वेरत्तिए भयणत्ति इच्छा उत्तरमुद्दो पुत्रमहो वा, पाभातिए णियमा पुब्वमुद्दो || इदाणिं कालग्गहणपरिमाणं भण्णति-कालचतु० ।। १४९१ ॥ उस्सग्गे उकोसेण चतुरो काला घेप्पंति, उस्सग्गे चेव जहणेण कालग्रहवं. ॥ २३५॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy