________________
कालग्रहणं
प्रतिक्रमणातिग भवति, पितियपदंति अववादपदं तेण कालदुगं भवति अमायाविनः,कारणे अगृहाणस्येत्यर्थः, अहया उफासण चतुष्कं भवति, ध्ययने जहण्णे हाणिपदे तिगं भवति, एकमि अगहित इत्यर्थः, वितिते हाणिपदे कते दुगं भवति, द्वयोरग्रहणमित्यर्थः, एवं अमायाविणो ॥२३६॥
तिणि वा अगेण्हंतस्स एको भवति, अहवा मायाविमुक्तम्य कारणे एकमपि कालं अगृहतो न दोषो-प्रायश्चित्तं भवति ।। कहं वा पुण कालचउकं० १, उच्यते--फिडिय० ॥ १४९२ ॥ पादासियं कालं घेर्नु सव्वे पोरुसिं कातुं पुण्णपोरुसीए सुत्तपाढी सुवन्ति, अत्थचिंतगा उकालपाढिणी य जागरंति जाब अडरत्तो, नतो फिडिते अद्धरत्ने कालं घेत्तु ते जागरपिया सुवंति, ताहे गुरू उदृत्ता गुणेति जाव चरिमो जामो पत्तो, चरमजामे सव्वे उद्देत्ता वेरत्तियं घेत्तुं सज्झायं करोति, ताहे गुरू सुवंति, पत्ते पाभातिए काले जो पाभातियं कालं घेच्छिति सो कालम्स पडिक्कमितुं पाभातियं कालं गेण्हति, मेसा कालवेलाए पाभाइयकालस्स पडिकमंति, ततो आवस्सयं करेंति । एवं चतुरो काला भवंति । तिणि कह?, उच्यते, पाभातित अगहिते सेसा तिण्णि, अहवा-गहितंमि॥१४५शावरत्तिए अगहिते सेसेसु तिमु गहितेसु तिण्णि, अङ्करत्तिए वा अगहिते तिण्णि, पादोसिए वा अगहिते तिण्णि, दाण्णि कह ?, उच्यते, पादोसिअड्डरत्तिण्सु गहितेसु सेससु अगहितेसु दोणि भवे, अहवा पादोसिते घेरत्तिए गहिते दोष्णि, अहवा पाभातियपादोसिएसु गहितेसु सेसेसु अगहितेसु दोण्णि, पत्थ विकप्पे पादोसिएण चव अणुबहतेण उवयोगतो सुपडिजुग्गितेण सम्बकाले पढंतित्ति न दोसा, अहवा अङ्करत्तियवेरत्तिय गहिए दोण्णिा, अहवा अडरत्तियपाभाइएसु गहिइएसु दोण्णि, जदा ऐका तदा अण्णतरं गेण्हति ।
कालचउक्ककारणा इमे', कालचउकग्गणं उस्सग्गतो विधी व, अहवा पादोसिये गहिते उवहते अवरत्नं घेनुं सज्झायं करेंति, तंमि*वि उबहते वेगनियं घेत्तुं सज्झायं करेंनि. पाभानितो दिवसट्टा घेतव्यो चेव, एवं कालचउकं दि8. अणुबहते पुण पादोसिते सुपडि