________________
प्रतिक्रमणा
₹य उच्छाएति, तेण भायणेणं सीतलपाणयं न लएति अवस्साणेण य करेण उवाहिज्जति एगं दोनि वा दिणे, संसनगं च विकले
॥ ध्ययने पाणं असंसत्तगं च एगो ण धरेति, गंधेणचि संसज्जति, संसत्तगं च गहाय न हिंडिज्जति, विराहणा होज्ज, संसत्तगं च गहाय
PI न्द्रिय न समुद्दिसिज्जति, जदि परिस्संता जे ण हिंडंति ते णेंति, जे य पाणा दिट्ठा ते मया होज्ज, एगेण पडिलहितं वितिएणं सुद्धं परिष्ठापना ॥१०॥ परिज्जति, एवं चेव महितस्स विग्गलियस्स दहियस्स, णवणीयस्स का विधी?, महिए एगा ओंडी छुब्भति तत्थ दीसंति,
असति महितस्स गोरसधोवणे, पच्छा उण्होदगं सीतलाविज्जति, पच्छा मधुरे चाउलोदगे, तेसुं सुद्धं परिभुज्जति, असुद्धे तहेव ट्राविवेगो । दधिस्स पच्छतो उयत्तेत्ता णियत्ते पडिलहिज्जति । तीराए मुत्तेवि एस विधी, परोवि आभोगअणाभोगाए ताणि चेव
देज्जा ॥ तेइंदियाणं गहणं, सत्तुयचुण्णाणं पुव्वभणितो विधी, तिलकीडगावि तहेव, दहिए वरल्लो तहेव, छगणकिमिओवि तहेव, संथारओ गहिओ, णाते तहेव तारिसए कडे संकामिज्जति, उद्देहिगाहिं गहिए पोत्ते णत्थि तस्स विगिचणा,ताहे तेसिपि लाढाइ| जंति, तत्थ अतिति, लोए छप्पदियाओ चीसमिति सत्तदिवसे,कारणगमणं ताहे सीतलए निव्याघाते, एवमादीण तहेव आगरे।
निव्याघाते य विवेगो, कीडियाहिं संसते पाणए जदि जीवंति खिप्पं गलिजति, अहवा पडितो लेवाडेणवि हत्थेणं उद्धरितव्वा, ४. अलेवाडं चेव पाणगं होति । असिवुमोयरिए तुरितं कज्ज, सहमाणेसु य कमेण कातव्वं, न य नाम न कायव्वं कातव्वं वा . उवादेयं । एवं मक्खिगावि, संघाडएणं एगो भत्तं गेण्हति, सो चेव फुसति, वितिओ पाणयहत्थो अलेवाडो चेव, जदि कीडि-18॥१०॥ याओ.मतियाओ तहवि गालिज्जंति, मेहं उवहणंति, मच्छिगाहिं वमेति, जदि तंदुलोदगमादिसु पूयरओ ताहे पगासमुहे भायणे छुभित्ता पत्तेणं दद्दरओ कीरति, ताहे कोसएण खोरएणं वा उक्कढिज्जति, थोवएणं पाणएणं समं विगिचिज्जति, आउक्कार्य |