SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ संयतपरिष्ठापना प्रतिक्रमणा गमित्ता कडेणं गहाय उदगस्स ढोइज्जति, ताहे अप्पणा चेव तत्थ वच्चति, एवमादी तेइंदियाण, पूवलिया वा कीडएहिं संसज्जध्ययने तिया होज्जा, सुक्खओ वा कूरो ताहे झुसिरि विखरिज्जति, तत्थ पाणा पविसंति । मुहुतं च रक्खिज्जति जाव विप्पसरिया। ॥१०२॥ चउरिंदियाणं आसमक्खिया अक्खिमि अक्खरा ओकड्डिहिंतित्ति घेप्पेज्जा,परहत्थे भत्ते पाणए वा जयि मच्छिगा तं अणेसणिज्जं संजतहत्थे उद्धरिज्जति, णेहे पडिता छारेणं तु गुंडिज्जति, कोत्थलकारिया वा वत्थे पादे वा घरं करेज्जा सव्वविवेगो, असति छिंदति, अह्वा अण्णहिं घरए संकामिज्जति, संथारए मंकुणाणं पुव्वगहिते ताहे वा घेप्पमाणे पादपुंछणेण, जदि तिनि वेलाओ पडिलेहिज्जंतेवि दिवे दिवे संसज्जइ ताहे तारिसए चेव कढे संकामिजंति,डंडए वंसे वा, भमरस्सवि तहेव विवेगो, सअंडए सगट्ठो विवेगो, पूतरगस्स पुव्वभणितो विवेगो । एवमादि जथासंभवं विभासा कातम्या । पंचेंदिया दुविहा-मणूसा णोमणूसा य,मणूसा दुविहा-संजता असंजता य,संजता दुविहा-सचित्ता अचिचा य,सचित्तसंजताणं का कहं गहणंति विवेगो,सचित्तसंजताणं जथा निसीहे जाव इह जड्डा अधिकृता । इदाणिं अचित्तसंजताणं पारिद्वावणिया। तस्स यमरणकालो,सो दुविधो-सणिमित्तो अणिमित्तो य,सनिमित्तो भत्तपरिण्णा गिलाणो वा, अणिमित्तो आसुकारेणं,तम्हा ओधाणेतव्वं,जदिन ओधाणेति जाय ताहिं विणा विराहणा,किं,णाणीणं तु । तम्हा पुवं पडिलहेतव्वा । वहणी थंडिल्लं च उप्पएतव्वं । तत्थ इमाणि दाराणि पडिलेहणा दिसा णतए य काले दिया य राओ य । जग्गण बंधण छेदण एतं तु विधिं तहिं कुज्जा।कुसप-13 दाडिमा पाणग य नियत्तणगत्तगसीसतणाई उवगरणे । काउस्सरगपदाहिण उहाणे चेव वाहरणे।। उस्सग्गे सजझाए | खमणे खमणस्स मग्गणा होती। वोसिरणे ओलोयण सुभासुभगती निमित्तट्ठा।। (हा० १३१८-९) पढमदारं पडि ACADAROSAROSARSASAA% ॥१०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy