________________
525%
F% C
E
प्रतिक्रमणा णोएगिदिया दुविहा-तसा णोतसा य, णोतसा ठप्पा, तसा विगलिंदिया पंचेंदिया, विगलिंदिया तिविहा-बिति० चतु०,
विकलेध्ययने
स
रिता न्द्रियबेइंदियाणं आयसमुत्थं जलोगा गंडादीसु कज्जेसु गहिता तत्थेव विकिंचति, सत्तुगावा आलेविनिमित्तं ऊरणिगासंसत्ता गहिता,
जापरिष्ठापना विसोहिता आगरे विगिंचिति, सति आगरे सत्तुएहिं समं, निव्याघाते संसत्तदेसे कत्थइ होज्जा । अणाभोगे गहणं तं देस चेव न ॥१०॥
| गंतव्वं, असिवादीहिं गंमेज्जा जत्थ सत्तुगा तत्थ कूरं मग्गति, न लब्भति तद्देवसिए सत्थुए मग्गंतु, असतीए बितियततिय०, असति पडिलेहिय गेण्हंतु, वेला अतिक्कमति अद्धाणं वा, सीकता विभत्तुं घेप्पंति, बाहिं उज्जाणे देवकुले पडिसयस्स बाहिं रयत्ताणं पत्थरेतूण उरि एक पडलं मसिण तत्थ पल्लत्थिज्जंति, तिण्णि ऊरणिगपडिलेहणाओ, नत्थि जदि ताहे पुणो पडिलेहणाओ, तिणि मुट्ठी पगहाय जदि सुद्धा परिभुजंति,एगमि दिढे पुणोषि मूलाओ पडिलेहिज्जंति, जे तत्थ पाणा ते मल्लए सत्तुएहि समं ठविति, आगराइसु विगिचिज्जति, एवं भत्ते, जदि पाणगं संसज्जेज्जा आयामं घेप्पति,पाणग्गहणं बीयपत्ते पडिलेहत्ता उग्गाहितए छुभति, संसत्तं जातं रसएहिं ताहे सपडिग्गह वोसिरति, नत्थि पाद अंबिलीए उल्लित्ता सुण्णघराईसु, णत्थि उल्लिया सुक्खि
याए, मिम्मओ नत्थि तो अण्णं कप्परं मग्गिज्जति, तत्थ छुभित्ता अविलिबीयाणि छोट्ठण वाडिकोण अंणमि वा गुम्मादिमि छुमति है जथा न कोइ पयति, नत्थि अपारिहारिंग पडिहारिगे छुभति, अंबिलीए अणंबिलीए वा तिकालं पडिलेहेति दिणे दिणे, सुद्धं । छद्दिज्जति, न सुज्झति सुक्खति तु अण्णपि थोवं छुब्भति,ताहे सुद्धं पडितविज्जति, भायणं च पडितप्पिज्जति,नत्थि भायणं ताहे
॥१०॥ अडवीए अणागमणपथे छाधीए जो चिक्खल्लो तत्थ खणित्ता णिच्छिदं लिंपित्ता पत्तणालेणं जयणाए छुब्भति, एकसिं पाणएण भमाडेति, तंपि तत्थेव छुब्भति, एवं तिणि वारे, पच्छा कप्पेति, कट्टएहिं मालक करेति, चिक्खल्लेणं लिपति, कंटगसाहाए
AISEX
%A54643