________________
450
प्रतिक्रमणा ततियाए सचित्तो, मज्झिमे वितियाए आरद्धो चउत्थीए सचित्तो, मंदसीए ततियाए आरंभो, पंचमाए पोरुसीते सचित्तो, उण्ड- वनस्पतिध्ययनेकाले मैदे उण्हे मज्झे उक्कोसे दिवसा, नवरि तिनि चत्तारि पंच य, एवं वस्थिस्स, दतियस्स पुवधतस्स एसेव कालविभागो, जो
परिष्ठापना |पुण ताहे चेत्र धमित्ता पाणियं उत्तारिज्जति तस्स पढमे हत्थसते अचित्तो, बितीए मीसो ततिए सचित्तो, कालविभागो मस्थि, ॥ ९९॥
जेण पाणित पर्यईए सीयलं, पुव्यं अचित्तो मग्गिज्जति, पच्छा मीसो, पच्छा सचिनोवि, अणाभोगेण०एस अचिचो मीसगसचिचा गहिता, परोवि एवं चेव जाणतो वा अजाणतो वा देज्जा, नाते तस्सेव०, अणिच्छंते उबरगं संकवार्ड पविसित्ता सणिय मुंचति । | पच्छा सालाएवि, पच्छा निगुजे महरे, पच्छा संघाडियाओवि जतणाए, एवं दतितस्सवि, सचित्त। वा अचित्तो वा मीसे वा होतु। सव्वस्सवि एस विधी मा अण्णं विराहहितित्ति ।
वणस्सइकाइयस्सवि आतसमुत्थं आभोगण गिलाणादिकज्जेसु मलादीणं गहणं होज्जा, अणाभोगेण वा गहितं, भक्ते वा है लोट्टो पडितो तलपिडिगं वा, कुक्कुसस्स य सो चेव पोरिसिविभागो, दुक्खोहितओ चिरपि होज्जा, इंधणं वा पप्प परो अल्लएण
मीसितगं चवलगमीसितगाणि वा पीलूणि कूरउंडियाए वा अंतो छोणं करमंदिएहिं वा संमं कंजियो अंणतरो वा बीजकायो पडितो होज्जा, तिलाण वा एवं गहणं होज्जा, निबतिलमातीएसु होज्जा, जदि आभोगगहितं आभोगेण वा दिण्णं विवेगो, अणाभोगगहिते | दिणे वा जदि तरति विगिचिउं पढमं परपादे, सपादे संथारए लढाए वा पणओ हवेज्जा ताहे उण्हं सीतं च णाऊणं विगिचणा । + ॥९९॥ मएस वणस्सतिकायो । पच्छा अंतो काते । एसि विगिचणाविधी, अल्लग अल्लगखत्ते, सेसाणि आगरे, असती आगरस्स निव्वाघाते
महुराए भूमीए अन्नो वा कप्परे वा पत्ते वा, एस विधी । एगिंदिया गता।
AASEARESS