________________
कायोत्सगोला तमो- अपरिज्ञानहेतुः स एव तिमिरपडलं, अहवा तमो- अपरिज्ञानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः
लश्रुतस्तवः ध्ययन |पडलाणि वा, अण्णे पुण भणति- तमो बद्धं पुढे निधत्तं णाणावरणीयं विकारितं तिमिरं तस्स पटलं-वृदं पटलानि वा-समानजाती॥२५९॥
४] यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण भणंति- तमो अपरिज्ञानं तं चेव बहतरं तिमिरं तं चव बहुतरतमं पटलं एवमादि मंगे।
दंसेज्जा, तं तमतिमिरपटलं ताणि वा जेण विद्धसिज्जति तं तमतिमिरपटलविद्धंसणं, तथाहि-ज्ञानावरणीय ज्ञानावसायेन विद्धंसिज्जतित्ति अतो तस्स । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा सुरगणाणं णरगणाण य इंदा सुरगणनरिंदा अहवा सुरगणा णरिंदा य सुरगणणरिंदा,एवं भावेज्जा,ताह माहितस्स-पूजितस्य,नमस्कृतस्येत्यर्थः,तथा सीमा मेरा मर्यादा इत्यनान्तरं, णाणादीणं अविराधणं, सीमं धारयतीति सीमंधरं तस्स, एतेसिं विशष्यपदं उरि भणिहिति, केयी पुण भणंति-इमं चेव विशेष्यपदं सीमाधरस्येति सुतणाणस्स,सुतणाणग्गहणं पुण जतो-सुतणाणमिणेपुण्णे,केवले तदणंतरं । अप्पणो सेसकाणं च, जम्हा तं पविभावग!।शान्ति, वंदे वंदणं करेमि ।। मोहणिज्जं कम्मं सभेदं मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति वस्त्रै रेणुवत् तस्मादुपचारतः श्रुतज्ञानमेव प्रस्फोटितमोहजालं भण्णति, मोहणिज्जे य विहते ततो एतस्स लाभ इति एवं निर्देश इति, अहवा मोहजालं-मूढविकप्पजालमित्यन्ये कुविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजालं श्रुतणाणमित्यन्ये॥ एवंविहस्स सुतणाणस्स वंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयबाह
जातीजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवणरिंदगणचितस्स, धम्मस्स सारमुवलभ करे पमाद ॥ ३ ॥
HERBARREARRESTEXTER
॥२५९॥