SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रुतस्तवः कायोत्सगो 5 |णिहाणं, ण दु रागादीहिं आकुलो, धारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएत्ति अर्हद्गुणाविस्सरणरूपया, नतु तच्छून्यतया ध्ययनं | इति, अनुप्रेक्षा तद्गुणानामनुचिंतनं, वढमाणी वर्द्धमाना, केइ पुग अणुप्पेहाए वढमाणीए ण पढंति, अन्ने पुण वणीत-श्रद्धार्थ ॥२५८॥ श्रद्धानिमित्तं च ठामि काउस्सग्गं, एवं मेहादिसुवि भावेतब्बं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पणुवीसउस्सासकाउस्सग्गो, * णमोक्कारेण पारेति,ततो णाणातियारविसुद्धिनिमित्तं सुतणाणणं मोक्खसाहणाणि साहिज्जतित्तिकातुं तस्स भगवतो पराए भत्तीए तप्परूवगणमोक्कारपुच्वगं थुतिकित्तणं करोति, तंजथा पुक्खरवरदीवद्ध धातयिसंडे य जंबूदीवे य । भरहेरवयविदेहे धम्मादिकरे णमंसामि ॥ १॥ इत्यादि, पुष्कर| वरद्वीपस्य अर्ध पुष्करवरदीवड़े तंमि धातकीखंडे य दीवे जंबुद्दीवे य अड्डाइज्जा दीवा समयखेतं, तं च माणुसुत्तरेणं णगरमिव सव्वतो पागारपरिक्खित्तं, तत्थ पंच भरहाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं चक्कवट्टिविजयशतं तेसु धमादिकरे णमंसामि, तीर्थमेव धर्मस्तस्यादिकारस्तीर्थकराः, तथाहि-प्रत्येकं स्वस्वतीर्थानां आदिकोरस्तीर्थकराः, तत्थ उक्कोसपदेणं सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताव एगकाले भवंति, अतीताणागता अणंता तित्थकरे णमंसामित्ति ॥१॥ एवं तप्परूवगणमोक्कारो कतो, इदाणि सुतधम्मस्स भगवतो थुई भणति-- तमतिमिरपडलविद्धंसणस्स सुरगणनरिदमहियस्स । सीमाधरस्स चंदे पप्फोडियमोहजालस्स ॥२॥ तमो-विण्णाणमंदता जहा पुढविकायादीणं तिमिरं- विज्ञानाल्पता जथा सेसगाणं, तमतिमिराणं णिमित्तभृतं पडलं तमतिमिरपडलं णाणावरणादिकमबंधमेव अहवा तमो-अणवबोधो सो चेव तिमिर तमतिमिरं तस्स कारणं पडलं तमतिमिरपडलं चेक, अहवा HORAREERXX AASARASTRETARAKS |॥२५८
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy