SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्तका AMAR+ कायोत्सगोदा विसोधितं, इदाणिं देसणविसोधी कातयत्ति, एतेगाभिसंबंधेण चउवीसत्थओ, सो पुचि भणितो, तस्स विसोहणनिमित्त काउ-18| अहेचैत्यध्ययनं स्सगं करेंतो पराए भनीए भणति सव्वलोए अरिहंतचेइयाणं वंदणवत्तियाए.' इत्यादि, अस्य व्याख्या-न केवलं चउवीसाए, जेवि सव्वलोए सिद्धादी ॥२५७॥ अरिहंता चेतियाणि य तेसिं चेव प्रतिकृतिलक्षणानि 'चिती संज्ञाने' संज्ञानमुत्पद्यते काष्टकर्मादिषु प्रतिकृतिं दृष्ट्वा, यथा अरहंत. पडिमा एसा इति, अण्णे भणंति-अरहंता तित्थगरा तेसिं चेतियाणि-अरिहंतचेतिताणि, अर्हत्प्रतिमा इत्यर्थः, नेसि बंदनाप्रत्यय ठामि काउस्सग्गमिति योगः, तत्र वंद्यत्वात्तेषां वंदनार्थ कायोत्सर्ग करेमि, श्रद्धादिभिवर्द्धमानैः सद्गुणसमुत्कीर्तनपूर्वकं कायो|त्सर्गस्थानेन वंदनं करोमीतियावत् एवं पूज्यत्वात्तेषां पूजनार्थ कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्धमानः सद्गुणसमुत्कीर्तनपूर्वक कायोत्सर्गस्थानेनैव पूजनं करोमीत्यर्थः, जथा कोइ गंधचुण्णवासमल्लाहिं समभ्यर्चनं करोतीति । एवं सक्कारवत्तियाए सम्माणवत्तियाएऽवि भावेतव्वं, णवरं सक्कारो जथा वत्थाभरणादीहि, सक्कारेणं संमं मणणं, केई भणति- वंदणादयो एमद्विता आदरार्थ उच्चारिज्जतित्ति, वंदणादीणि किमर्थमित्याह- बोधिलाभवत्तियाए बोधिलाभो- संमईसणादीहिं अविप्पयोगो, सद्धर्मावाप्तिरित्यन्ये, प्रेत्य सद्धर्मावाप्तिर्बोधिलाभ इत्यन्ये तदर्थ, बोधिलाभो किमर्थमित्याह-निरुवसग्गवत्तियांए, निरुवसग्गो- मोक्खो तदत्थं, एत्थ सिद्धाए मेहाए धितीए धारणाए अणुप्पेहाए वढमाणीए ठामि-करेमि काउस्सग्ग- ॥२५७॥ | मिति, तत्थ सद्धा- भक्त्यतिशयः, साभिलाषता इत्यन्ये, संमत्ते तीब्राभिनिवेश इत्यन्ये, तीए वड्डमाणीए । एवं मेहाए, मेहा-पडुत्वं न पुनः चला, इतो तद्गुणपरिज्ञानमित्यन्ये,अन्ये पुनः मेधाएत्ति आसातणाविरहितो तच्चे य मग्गे ठितो इति, ठिती मणोसुप्प-टू कानवंदनं करोमीतियावत् एव जया कोइ गंधषुण्णवासमा सक्कारेणं समं म वितध्वं, णवरं सक्काण किमर्थमित्याह- तदर्थ, बोधिल ॐAA-% RA-3.
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy