SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ A वा। जे मे से सेसगील करे सीसे कायोत्सर्गा 8 सणमिणमो बहुप्पगारं वियाणाहि ॥१॥ एवं णातूणं अविवरीतं पदंपदेणं णेतव्वं, पुणरावत्ती खलिते,ततो वेज्जतिगयपु- क्षामणा ध्ययन बुत्तदिद्रुतेण विणयमूलो धम्मोत्ति पुन्बुत्तविहिणा वंदणखमावणापुव्वं णिवेदणं च, पडिकंतोत्ति आयरियाणं वंदणं कातूणं || | सेसगावि खमावेतव्वा । तत्थ सुत्तगाथा॥२५६॥ आयरिय उवज्झाए सीसे साहम्मिए कुल गणे वा। जे मे केह कसाया सव्वे तिविहेण खामेमि ॥१॥ सव्वस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं खमावइत्ता खमामि सव्वस्स य तुमंपि ॥२॥ एएणा| मिसंबंधण बंदणाणंतरं खमावणा,ततो सेसगावि जीवा खमावइतव्वा, एवं ववगतरागदोसमोह इति पुणरवि सामाइकपुव्वगं चरित्त| विसोधणहेतु काउस्सग्गे हविज्जत्ति । गयदिटुंते च चेव जा काइ चरित्तविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे विसोहिणिमित्तं काउस्सग्गोत्ति वा जोगनिग्गहोत्ति वा, एतेण कारणेणं चरित्तातियारविसोधिनिमित्तं सामाइयं कडितूण काउस्स-10 ग्गदंडगं च जाव तस्स उत्तरीकरणेणं जाव वोसिरामित्ति । एवं णिरवज्जेणं गिरेजेणं तस्स भत्तीए काउस्सग्गो कातव्यो । केच्चिर दिकालं पमाणेणं ऊसासाणं, सिलोगे चत्तारि पादा, पादे पादि ऊसासो। तत्थ गाथा-पादसमा उस्सासा कालपमाणेण होति णातव्वा । एतं कालपमाणं उस्सग्गे होति णातव्वं ॥ १९१-३६१३३६ ॥ तत्थेमा परिमाणगाथा- साय सतं | गोसद्धं सायं वेयालियसंझा तत्थ, अत्थेद्वपडिक्कमणे पढिते पच्छा तिसुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो BIRam चारित्तकाउस्सग्मो, तत्थ पण्णास उस्सग्गो, उस्सारेत्ता विसुद्धचरित्तदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहिं णिव्वाणमग्गोवदेसो कतो तेसिं तित्थगराणं अविहतमग्गोवदेसगाणं दसणसुद्धिनिमित्तं णामुक्कित्तणा कीरति । किंनिमित्तं ?, चरित्तंग AAMAUSALAAGAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy