________________
विनय:
कृतिकर्म
कायोत्सगो हैं आलोयण वागरणा पुच्छणा पूयणा य सज्झाये। अवराहे य गुरूणं विणओ मूलं च वंदणयं ॥ १॥ पयुंजित्ता ध्ययन
| अन्भुत्थाय जथारातिणियाए दोहिं हत्थेहिं रयहरणं गहाय अक्खलियं आलोएति जथा गुरू सुणेति, ओणतकाओ संजतभासाओ ॥२५५॥
पुच्चरयिये दोसे पागडेति गुरुस्स । तत्थ सुत्तगाथाओ-- विणएण विणयमूलं गंतूर्ण साधु पादमूलंमि । जाणावेज्ज सुविहितो जह अप्पाणं तह परंपि ॥१॥ कतपावोवि मणुस्सो आलोइय किंदिलं गुरुसगासे । होति अइरेगलहुओ
ओहरियभरोव्व भारवधो ॥२॥ उप्पण्णा उप्पणा माया अणुमग्गतो णिहंतव्वा आलोयणा जिंदणगरहणाहिंण पुणो य बितियंति ॥ ३ ॥ जदि नस्थि अतियारो ताहे संदिसहत्ति भणिते पडिक्कमहत्ति भाणियव्वं, अह अतियारोत्थि तो पायच्छित्तं पुरिमड्ढादीयं दिति, तं च तहेव अणुचरितव्वं, मा अणवत्थादीया दोसा भविस्संति । एत्थ सुत्तगाथा-- तस्स य पायच्छित्तं जं मग्गाविदूगुरू उवदिसंति। तं तह अणुचरितव्वं अणवत्थपसंगभीतेणं॥शाअणवत्थाए उदाहरणं तेलहारएण चेडेणं,कद्दमलित्तएणं तेणएणं पसंगविणिवारणट्ठाए आता उवालभितव्वो जथा ण पुणो अतियरति, एतेण कारणेणं वंदणाणंतरं आलोयणा, आलोइय पुणरवि सामाडयं, ववगतरागदोसमोहो होतूणं पंचेंदियअसंवुडो तच्चित्तो तंमणो जाव तब्भावणाभावितो सुते । सुत्ते उवउत्तो अणुसरेज्जा । एतेण अभिसंबंधण आलोयणाणंतरं सामाइयं, ततो णाणदंसणचरित्ताणं विसुद्धिणिमित्तं पडिसिद्धाणं करणातियारस्स किच्चाणं अकरणातियारस्स जधोवदेसस्स असद्दहणाअतियारस्स वितहपरूवणातियारस्स य विसोहिनिमित्तं उबेदुपडिक्कमणणं पदं पदेण अणुसज्जितव्वं उवउत्तण, तीतं निंदामि अणागतं पच्चक्खामित्तिकालविभागेण पसत्थेसु ठाणेसु जथा अप्पगो ठाति तहा कातव्वं । तत्थ सुत्तगाथा-एते चेब अणभिगता भावा विवरीततो अभिणिविट्ठो । मिच्छाद
॥२५५॥