SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ कायोत्सगो ध्ययनं ॥२५४॥ ॐSARASWARA जेण णिरवज्जता होति, अवा मोक्खपहो जैनसासनं तमि देसितं विधेयत्वेन,मोक्खपहिगेहिं वा जिणेहिं दर्शितं मोक्षजिगमिपूणां कायोत्सर्गकर्तव्यतया, अहवा मोक्खपहो- णाणादीणि तस्स देसियं, देसयतीति देसियं, तं देशयतीत्यर्थः । एवं जाणितूणं ततो धीरा धी:- स्वस्पं बुद्धिस्तया राजन्त इति धीराः, देवसियातियारस्स य परिजाणण8 काउस्सग्गं ठंतित्ति ।। एवं काउस्सग्गे ठितेण मुहणन्तियमादि ॥ १५९६ ॥ कातुं जाव एत्थ काउस्सग्गे ठितो ताव अणुप्पेहेतव्वं, सव्वं देवसितं चिंतेत्ता जावइया देवसियातियारा ते सव्वे |समाणइत्ता ते दोसे आलोयणाणुलोमे पडिसेवणाणुलोमे य ठवेज्जा, तेसु समत्तेसु ॥ १५९७|| धम्मसुक्काणि झाएज्जा जाव आय-ला रिएहिं उस्सारियति ॥ १६१५ ।। आयरिया पुण अप्पणोच्चयं देसियं चटुं दो वारे चिंतेति ताव इमेहिं एक्कसिं चितितो होति, | किं कारणं ?, तस्स अहिंडितस्स अप्पा यतियारा सिस्सादीणं हिंडंताणं बहुतरा, दिवसग्गहणं किं निमित्तं ?, दिवसादीयं तित्थं पसत्थो वेति, एवं एताओ तिण्णि गाथाओ दिवसे, एवं पक्खिएवि दिवसो चाउम्मासिएवि दिवसो संवच्छरीएवि दिवसो, तेण दैवसा तिण्णि, एवं ता पदोसे, पच्चू से रातिया आतियारा, पक्खिया चाउम्मासिया संवत्सरिया णत्थि, एतेण कारणेग दिवसग्ग|हणं पुवं, णेव केवलं दुगुणाणुप्पेहा पव्वइताणं वा पयोगतं णातूण अपरिमितेणं कालेण उस्सारेतव्वं, तं च णमो अरिहंताणंति | भणित्ता पारेति, पच्छा थुति भणति, सा य थुती जेहिं इमं तित्थं इमाए ओसप्पिणीए दोसियं णाणदंसणचरित्तस्स य उवदेसो तेसिं महतीए भत्तीए बहुमाणतो संथवो कातव्यो, एतेण कारणेणं काउस्सग्गाणंतरं चउवीसत्थओ, सो य उवउत्तेहिं पढित्ता गुणवतो ॥२५४॥ पडिवत्तिनिमित्त सबहुमाणं संवेगसारं अवराधालोयणा कातव्या, विणयमूलो धम्मोत्तिकातुं वंदितुकामो गुरुं संडासयं पडिलेहेत्ता | उक्वेडो मुहर्णतयं पडिलेहिति, ससीसं कायं पमज्जित्ता परेण विणएण विकरणविशुद्ध कितिकर्म कातव्वं, तत्थ मुत्तगाथा--
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy