SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गा ध्ययनं ॥२५३॥ जथा सामाइए अरहंता जथा नमोक्कारे भगवंतो जथा पेढियाए पूजावचनमेतत् नमोक्कारो पुव्ववण्णितो, पाणितं वा पा लति वा पारगमणंति वा एगट्ठा, तस्स परिमाणे असमते जदि उस्सारेति ण पालितं भवति, तम्हा पुण्णे वत्तव्वं णमो अरिहंताणं, एवं पालितं भवति । एत्थ य जावइयं जस्स परिमाणं अणेगविहं भणितं तावइयं कालं ठातूण णमोक्कारणं पारेतव्वंति नमोक्कारगहणं, तावच्छब्दः प्रतिनिर्देशे, जाव नमोक्कारं न करेमि तावइयं कालं कार्य ठाणेण मोणेणं झाणेणं अप्पाणं बोसिरामि, कायो पुव्वभणितो तं ठाणेगति - उद्धद्वाणादिगं ठाणमभिगिज्झ, कायप्पसरनिरोधेणेत्यर्थः, एवं मोणेणंति वतिपसरणिरुंभणेण झाणेणति सद्विषयचिन्तनादिमभिगृह्येत्यर्थः बोसिरामित्ति संस्कारादिव्यापाराकरणेन परित्यजामित्ति । इयमत्र भावनाकायं स्थानमौन ध्यानाभिग्रहणेण उक्तक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारेण पारगमनं यावदूर्ध्वस्थानादिस्थितः निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीतियावत्, बोसट्टे काकंमि य दिट्ठिनिवेस कातुं अच्छंति तेण निच्चलत्तं भवति, काउस्सग्गस्स ठाणविधी जथा ओहनिज्जुत्तीए निव्वाघात ठायंता चैव पुत्रं सामायिकं करित्ता सुत्तं अणुपेर्हति जावायरिएण वोसिरामित्ति भणितं ताहे इमेवि अतियारमुहपोत्तियापडिलेहणादीयं चितेंति, अण्णे भणंति- जाहे आयरिया सामाइयं पगडिता ताहे ते तहाठिता चेव अणुप्पेहेंति, पढमं सुत्तं चिंतेति । अत्राह - एत्थ किंनिमित्तं काउस्सग्गो कीरति?, जेण णिरेज्जस्स णिरवज्जताहोति सुहं च एक्कगो चिंतेहिति, उक्तं च-काउस्सगग्गंमि तितो नेरजकायो निरुद्धवद्दपसरो । जाणति सुहमेगमणो देवसिययादिअतियारं ।। ३२ ।। परिजाणेत्तु य तत्तो संमं गुरुजणपयासणेणं तु । सोहेति अप्पर्ण सो जम्हा य जिणेहिं सो भणितो ॥ ३३ ॥ सो काउस्सग्गो एत्थ काउस्सग्गं मोक्खपरदेसितं ।। १५९१|| काउस्सग्मं मोक्खपरं इति देसितं जिणेहिं. कायोत्सर्गस्वरूपं ॥२५३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy