________________
वन्दना
ध्ययन
चूर्णौ
॥२१॥
जे भरभट्ठा ॥ १२-९ ।। ११२१ ॥ जो ताव अब्बंभं सेवति सो तात्र भट्टवतो वेष, नट्ठो य भट्ठो य, बंभचरं नाम संजमचरणं, ततो जे भट्ठा गुणहीणा गुणाडिते पादेसु पार्डेति ते संसारं बङ्गेति, दुब्बोधिलाभियं च कम्मं करेंति, सुचिरीप हिंडिऊणं जयावि माणुसत्तणं वा लभति तदावि विगलिंदिया कुंटमेंटगा अंधबहिरा रोगिया य भवंति, जथा लद्दूणवि धम्मं न सक्केति कातुं, अविय० ते नासितुकामा नट्ठा जे संजमे न उज्जमंति, सुट्टतरं नासंती ॥ १२.१० ॥ ११२२ ॥ के णं ते सुसमणा, उबरिहिं कंडगट्ठा माणा सुसमणा भवंति, जे ण य जधुत्तं कति, गुरुजणा चरिताधिगा, चसदा कारवंति उवदिसंति य जहुत्तं, एवं ते णट्ठा णासंति पुणरवि, जम्हा एते दोसा तम्हा ण ते ते वंदितव्वा ण वा तेहिं वंदावेतव्वं । आह-जे पुव्वि वेहारुया, पच्छा पासत्यादी जाता तेसिं किं ?, एवं चेव, यतो - असुइट्ठाणे, अहवा न केवलं पासत्थादीणं एतं, जेवि इतरा तेहिं समं संवसंति तेसिपि एतं, जतो असुइ० गाथा ॥ १२ ११ ॥ ११३३ ॥
एगो चंपगपिओ कुमारो, सो चंपगमालाए सेहरं रयेतूण आसेण जाति, सा से चंपगमाला विगलिता, मीढस्स उचरिं पडिता, तेण हत्थो पसारितो मीढं दट्ठूण मुक्का, सो य चपएहिं विणा धितिं न लभति तथावि ठाणदोसेण मुक्का, एवं जथा माला तारिसा सुविधिता साधू, जारिसतं तट्ठाण तारिसया पासत्थादी ठाणा, बेहिं पदेहिं पडिसेविएहिं पासत्थो होति सेज्जातरपिंडादीहिं तेसु जे पडिता ते परिहरितव्या, जहा माला, अहवा पासत्थादीष्ठाणे वट्टमाणो नाम जे सुद्धावि पासल्याद्रीहिं समं संयसन्ति संवासेति वा तेवि परिहरणिज्जा इति । अहवा इमं उदाहरणं, एवं वा परिहरितव्वा । तत्थ गाथा-
पक्कणकुले वसंतो० ॥ १२१२ ॥ ११२४ ॥ एगस्स धिज्जातियस्स पंच पुत्ता, ते पंवि श्रवणीयपारगा चोदसविजा
कुशीलसंसर्गत्यागः
॥ २१ ॥