________________
वन्दनाध्ययन
वन्यावन्द्याः
चूणों
॥२०॥
४ मंगो, चउत्थे भंगे कितिकंमफलं भवतीति, सेसएसु भयणा । तथा 'संजतं' संमं पावोवरतं, तहा 'सुसमाहितं' सुटु समाहितं
सुसमाहितं णाणदंसणचरणेसु समुज्जतमितियावत् , को य सो एवंभूतः, जो पंचसमितो तिगुत्तो अद्वहिं पवयणमाताहिं ठितो असंजमं दुगुंछतित्ति, एवंगुणसंपउत्ता वंदणिज्जा, ण पुण जे समणा मेधावी संजता जाव दुगुंछगा इव प्रतिभासंते, जहा णिण्हगा, जेण ण ते इह भट्टारगाण सकलं मेरं धावतित्ति ॥ किं च-इमेवि पंच ण वंदियव्वा समणसद्देवि सति, जहा आजीवगा तावसा परिव्वायगा तच्चणिया,बोडिया समणा वा इमं सासणं पडिवन्ना, ण य ते अन्नतित्थे ण य सतित्थे,जेविसतित्थे न प्रतिज्ञामणुपालयंति | तेवि पंच पासत्थादी ण वंदितव्वा । एत्थ दारगाथा। पंचण्हं कितिकम्मं ॥ १२-६ ॥ १११९ ॥ णणु किं जातं ? जे एते ण बंदिज्जंति ओवाते?, पासत्थादी० ॥१२-८॥ ११२०॥ एते वंदमाणस्स व कित्ती- अहो इमो विणीओत्ति एवमादि, अकित्तिं पुण आवहति ते वंदंतो, जहा एरिसो महप्पा
एत्तो एवं एते वंदति, नूणं एसवि एरिसोत्ति अकित्ती भवति, णिज्जरा होज्जा सावि णत्थि?, कहं ? , ते जिणाणं अणाणाए & बटुंति, ते वंदमाणस्स जिणाणं आणावतिक्कमेण कम्मं बज्झति, कतो णिज्जरा, एवं च काइया चेट्ठा णिरत्था णाम कुणति ते
वंदेंतो, तहा कंमबन्धं च, जतो आणादीया दोसा, कहं , ते भगवतो अणाणाए वट्टमाणे अवंदणिज्जे वंदमाणस्स आणालोवो, ४ सो अणं वंदति पासत्थादि, ते वंदिज्जमाणे दट्टणं सेहस्स वा सङ्कस्स वा पडिगमणादयो दोसा भवेज्जा, जं ते गया काहिंति है।सो तस्स उवरि कमबंधोत्ति, तदणुमतिमादीहिं संजमादिविराधणा, एवं विभासा, चसद्दा संसारं च सुचिरं हिंडिहिंति । एसो वंदमा| णस्स दोसो, जो पुण तेसु ठाणेसु वट्टमाणो वंदावेति तस्स इमे दोसा
4
RESSESSOCIA009
%A5%E